द्वीपेषुरम्यः द्वीपोऽण्डमानः
१. परिचयः
- अण्डमान-द्वीपसमूहः भारतस्य केन्द्रशासितप्रदेशेषु अन्यतमः अस्ति।
- राजधानी: श्रीविजयपुरम् (पूर्वं पोर्ट ब्लेयर् इति)।
- रामायणकाले अस्य नाम हण्डुकमान् (हनुमान् इति शब्दस्य रूपम्) आसीत्।
- प्रथमशताब्द्यां अग्निदेमन्, ततः अण्डमान् इति नाम परिवर्तितम्।
हिन्दी में अनुवाद:
परिचय
- अण्डमान-द्वीपसमूह भारत के केन्द्रशासित प्रदेशों में से एक है।
- राजधानी: श्रीविजयपुर (पहले पोर्ट ब्लेयर)।
- रामायण काल में इसका नाम हण्डुकमान (हनुमान का रूप) था।
- पहली शताब्दी में अग्निदेमन्, फिर अण्डमान नाम हुआ।
ऐतिहासिकं महत्त्वम्
- स्वातन्त्र्यसंग्रामे महती भूमिका।
- सेल्यूलर् कारागारम् (कालापानी) ब्रिटिशैः निर्मितं, यत्र स्वातन्त्र्यवीराः दण्डिताः।
- विनायक दामोदर सावरकरः दशवर्षं यावत् कष्टं सोढवान्।
- युनेस्को-संस्थया विश्वसांस्कृतिकसंपदः सूच्यां संरक्षितम्।
हिन्दी में अनुवाद:
ऐतिहासिक महत्व
- स्वतन्त्रता संग्राम में महत्वपूर्ण भूमिका।
- सेल्यूलर जेल (कालापानी) अंग्रेजों द्वारा बनाई गई, जहाँ स्वतन्त्रता सेनानियों को दण्डित किया गया।
- विनायक दामोदर सावरकर ने दस वर्ष तक कष्ट सहे।
- यूनेस्को द्वारा विश्व सांस्कृतिक धरोहर सूची में संरक्षित।
जनजातयः
- अण्डमानी, ओङ्गी, जारवा, सेण्टिनेली इत्यादि जनजातयः निवसन्ति।
- सेण्टिनेली-जनजातयः समाजात् दूरे स्वल्पसंख्यकाः।
- सरकारेण नारिकेलोद्यानानां निर्माणं आजीविकायै कृतम्।
हिन्दी में अनुवाद:
जनजातियाँ
- अण्डमानी, ओङ्गी, जारवा, सेण्टिनेली आदि जनजातियाँ रहती हैं।
- सेण्टिनेली जनजाति समाज से दूर और अल्पसंख्यक है।
- सरकार ने नारियल बागानों का निर्माण आजीविका के लिए किया।
प्राकृतिकसौन्दर्यम्
- नीलं समुद्रजलं, श्वेतरेणुः, पारदर्शी तटाः।
- विशिष्टं स्थानं: राधानगर-तटः (भारतस्य उत्तमं समुद्रतटम्)।
- अन्यं: महात्मागान्धी-मरीन-राष्ट्रियउद्यानम्, नोर्थ-बे-द्वीपम्, समुद्रिका-नौसेना-सङ्ग्रहालयः, कालापथर-तटम्, विजयनगर-तटम्।
- स्वराजद्वीपे (हैवलॉक) एलीफेण्टा-तटे स्नोर्केलिङ्ग्, स्कूबाडाइविङ्ग् च।
हिन्दी में अनुवाद:
प्राकृतिक सौन्दर्य
- नीला समुद्री जल, सफेद रेत, पारदर्शी तट।
- विशेष स्थान: राधानगर तट (भारत का सर्वोत्तम समुद्र तट)।
- अन्य: महात्मा गान्धी मरीन नेशनल पार्क, नोर्थ बे द्वीप, समुद्रिका नौसेना संग्रहालय, कालापथर तट, विजयनगर तट।
- स्वराज द्वीप (हैवलॉक) में एलीफेण्टा तट पर स्नोर्कलिंग, स्कूबा डाइविंग।
आजीविका
- मुक्तामाला, नारिकेलं, शुक्तिकृत्यं, मसालानि, मत्स्यव्यापारः, कृषिकार्यम्।
हिन्दी में अनुवाद:
आजीविका
- मोती की मालाएँ, नारियल, शुक्ति कार्य, मसाले, मत्स्य व्यापार, कृषि कार्य।
७. श्लोक
हुतात्मनां पूततपःस्थलीयं विनायकादिंस्तुतिभाजनानाम्। स्वराष्ट्रधर्मं ननु शिक्षयन्ती सुदर्शनीया भुवि तीर्थकल्पा॥
अनुवाद: यह शहीदों की पवित्र तपस्थली है, विनायक आदि की स्तुति का पात्र। यह स्वराष्ट्र धर्म सिखाती है और पृथ्वी पर तीर्थ के समान दर्शनीय है।
अण्डमान-द्वीप की प्रशस्ति विभाव्यवाच्याम्बुधिगर्भशोभः पुत्रः कविः ननु भारतस्य। सुनीलवारित्रिविभूष्यगात्रः द्वीपेषु रम्यः द्वीपोडण्डमानः॥
अनुवाद: यह भारत का रमणीय पुत्र है, जो समुद्र की गोद में शोभायमान है। नीले जल से सुशोभित, यह अण्डमान द्वीप द्वीपों में रमणीय है।
Leave a Reply