मित्राय नमः
प्रस्तावना
- विषयः: योगः एकं शारीरिकं मानसिकं च स्वास्थ्यं ददाति। अस्मिन् पाठे सूर्यनमस्कारस्य महत्त्वं ज्ञायति।
- कथा: योगिता प्रभाते पित्रा सह उद्याने भ्रमति। तत्र जनाः योगासनानि कुर्वन्ति। छात्राः योगाचार्यां समीपं गत्वा सूर्यनमस्कारं शिक्षन्ति।
- उद्देश्यः: सूर्यनमस्कारस्य मन्त्राः, लाभाः, आसनानि च समझति।
हिन्दी अर्थ:
परिचय
- विषय: योग से शरीर और मन स्वस्थ होते हैं। इस पाठ में सूर्यनमस्कार का महत्व बताया गया है।
- कहानी: योगिता सुबह पिता के साथ बगीचे में टहलती है। वहाँ लोग योग करते हैं। छात्र योग गुरु के पास जाकर सूर्यनमस्कार सीखते हैं।
- उद्देश्य: सूर्यनमस्कार के मंत्र, लाभ और आसन समझना।
सूर्यनमस्कारः
- परिभाषा: सूर्यनमस्कारः द्वादश (१२) आसनानां संनादति। प्रत्येकं आसनं मन्त्रेन संयुक्तम्।
- प्रथमः मन्त्रः: ॐ मित्राय नमः (सूर्याय प्रणामः)।
हिन्दी अर्थ:
- परिभाषा: सूर्यनमस्कार 12 आसनों का समूह है। प्रत्येक आसन के साथ एक मंत्र बोला जाता है।
- पहला मंत्र: ॐ मित्राय नमः (सूर्य को नमस्ते)।
मन्त्राः (सूर्यस्य नामानि):
- ॐ मित्राय नमः
- ॐ रवये नमः
- ॐ सूर्याय नमः
- ॐ भानवे नमः
- ॐ खगाय नमः
- ॐ पूष्णे नमः
- ॐ हिरण्यगर्भाय नमः
- ॐ मरीचये नमः
- ॐ आदित्याय नमः
- ॐ सवित्रे नमः
- ॐ अर्काय नमः
- ॐ भास्कराय नमः अन्तिमः मन्त्रः: ॐ संवित्सूर्यनारायणाय नमः।
सूर्यनमस्कारस्य लाभाः
श्लोकः:
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते ॥
अर्थ:
जो लोग रोज सूर्यनमस्कार करते हैं,
उन्हें लंबी आयु, बुद्धि, बल, वीरता और तेज मिलता है।
लाभाः
- शारीरिक: शरीर स्वस्थ और मजबूत होता है।
- मानसिक: मन शांत और खुश रहता है।
- आध्यात्मिक: आत्मा पवित्र होती है।
मुख्यं शब्दार्थाः
- उद्यानम्: बगीचा (Garden)
- योगासनम्: योग का आसन (Yoga posture)
- सूर्यनमस्कारः: सूर्य को प्रणाम (Surya Namaskar)
- मन्त्रः: पवित्र वचन (Mantra)
- प्रज्ञा: बुद्धि (Intelligence)
- वीर्यम्: पराक्रम (Vigour)
- तेजः: चमक (Brilliance)
- आध्यात्मिकम्: आत्मिक (Spiritual)
- स्वस्थम्: निरोगी (Healthy)
- आदित्यः: सूर्य (Sun)
व्याकरणम्
- चतुर्थी विभक्तिः:
- प्रयोजनम्: दानार्थे (देने के लिए) एव नमः योगे।
- उदाहरणम्:
- भास्कराय नमः (सूर्य को प्रणाम)।
- शिक्षकः छात्राय पुस्तकं ददाति (शिक्षक छात्र को किताब देता है)।
- रूपाणि:
- छात्रः → छात्राय (एकवचनम्), छात्राभ्याम् (द्विवचनम्), छात्रेभ्यः (बहुवचनम्)
- आचार्या → आचार्यायै, आचार्याभ्याम्, आचार्याभ्यः
- आसनम् → आसनाय, आसनाभ्याम्, आसनेभ्यः
- दा-धातुः (देना):
- लट् लकारः (वर्तमान काल):
- ददाति (वह देता है), दत्तः (दो देते हैं), ददति (वे देते हैं)
- लोट् लकारः (आज्ञा):
- ददातु (वह दे), दत्ताम् (दो दो), ददतु (वे दें)
- लट् लकारः (वर्तमान काल):
Leave a Reply