सेवा हि परमो धर्म:
1. परिचयः (परिचय)
संस्कृतम्: सैव हि परमो धर्मः यद् विद्या, धनं, पदं च। किन्तु मानवीयाः गुणाः यथा सत्यं, करुणा, उदारता, सेवा, परोपकारः, अक्रोधः च आवश्यकाः। सिद्धार्थस्य जीवने विद्या, धनं, पदं च आसीत्, किन्तु मानवीयगुणैः एव सः महात्मा बुद्धः जातः।
हिन्दी: सर्वोच्च धर्म वही है जो विद्या, धन और पद से युक्त हो। परन्तु मानवीय गुण जैसे सत्य, करुणा, उदारता, सेवा, परोपकार और क्रोधहीनता भी आवश्यक हैं। सिद्धार्थ के जीवन में विद्या, धन और पद सब कुछ था, परन्तु मानवीय गुणों के कारण ही वह महात्मा बुद्ध बने।
2. कथासारः (कथा का सार)
संस्कृतम्: नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः आसीत्। सः प्रयोगशालायां कार्यं कुर्वन् एकं सहायकं प्रार्थितवान्। राजा योग्यं युवकं चयनाय व्यवस्थां कृतवान्। द्वौ युवकौ आगतवन्तौ। प्रथमः युवकः ओषधं निर्माय नागार्जुनाय ददौ, किन्तु रोगिणं दृष्ट्वा अग्रे गतवान्। द्वितीयः युवकः रोगिणं दृष्ट्वा तस्य सेवायां निरतः आसीत्, अतः ओषधं निर्मातुं न शक्तवान्। नागार्जुनः द्वितीयं युवकं सहायकत्वेन स्वीकृतवान्, यतः तस्मिन् सेवाभावना आसीत्।
हिन्दी: नागार्जुन एक प्रसिद्ध रसायनशास्त्री थे। उन्होंने प्रयोगशाला में कार्य करते हुए एक सहायक की माँग की। राजा ने योग्य युवक चुनने की व्यवस्था की। दो युवक आए। पहला युवक औषधि बनाकर लाया, परन्तु रास्ते में रोगी को देखकर आगे बढ़ गया। दूसरा युवक रोगी की सेवा में व्यस्त हो गया, इसलिए औषधि नहीं बना सका। नागार्जुन ने दूसरे युवक को सहायक चुना, क्योंकि उसमें सेवा की भावना थी।
3. शिक्षणम् (शिक्षा)
संस्कृतम्: विद्या, धनं, पदं च सफलतायै आवश्यकं, किन्तु मानवीयगुणाः एव जीवनं समृद्धं करोति। सेवाभावना विना चिकित्सकः यन्त्रवत् कार्यति, न तु सः पूर्णः चिकित्सकः भवति।
हिन्दी: विद्या, धन और पद सफलता के लिए आवश्यक हैं, परन्तु मानवीय गुण ही जीवन को समृद्ध बनाते हैं। सेवा की भावना के बिना चिकित्सक यंत्र की तरह कार्य करता है, पर वह पूर्ण चिकित्सक नहीं बन सकता।
4. शब्दार्थः (शब्दों का अर्थ)
संस्कृतम्:
- उपाधिम्: नामयिहनम् (हिन्दी: उपाधि, English: Degree)
- पदवीम्: पदनाम (हिन्दी: पदवी, English: Designation/Position)
- मानवीयाः: मानवे भवितव्याः (हिन्दी: मानवों में होने वाले, English: Humane)
- रसायनशास्त्रज्ञः: यः ओषधशास्त्रं जानाति (हिन्दी: रसायन शास्त्र का विशेषज्ञ, English: Chemist & Druggist)
- चिकित्सकः: ओषधकः (हिन्दी: वैद्य, English: Physician)
- प्रयोगशालायाम्: अनुसन्धानपरीक्षणकक्षे (हिन्दी: प्रयोगशाला में, English: In the laboratory)
- खिन्नः: दुःखितः (हिन्दी: दुखी, English: Sad)
- यन्त्रवत्: यन्त्रम् इव (हिन्दी: यंत्र की तरह, English: Like a machine)
हिन्दी:
- उपाधिम्: डिग्री
- पदवीम्: पद/पदनाम
- मानवीयाः: मानवीय/मानवता से संबंधित
- रसायनशास्त्रज्ञः: रसायनशास्त्र का जानकार
- चिकित्सकः: चिकित्सक/वैद्य
- प्रयोगशालायाम्: प्रयोगशाला में
- खिन्नः: दुखी
- यन्त्रवत्: मशीन की तरह
5. भूतकालस्य प्रयोगः (भूतकाल का प्रयोग)
संस्कृतम् : ‘क्तवतु’ प्रत्ययेन भूतकालः व्यक्तति। यथा:
- पठ् + क्तवतु = पठितवान् (पुंलिङ्गम्), पठितवती (स्त्रीलिङ्गम्)
- स्म इति अव्ययेन संनादिक्रियापदेन सह भूतकालः भवति। यथा: गच्छति स्म = गतवान् / गतवती।
हिन्दी: ‘क्तवतु’ प्रत्यय से भूतकाल व्यक्त होता है। जैसे:
- पठ् + क्तवतु = पठितवान् (पुरुष), पठितवती (स्त्री)
- ‘स्म’ अव्यय के साथ वर्तमानकालिक क्रिया से भी भूतकाल बनता है। जैसे: गच्छति स्म = गतवान् / गतवती।
Leave a Reply