अन्नाद् भवन्ति भूतानि
भारतस्य संस्कृतं संस्कृतिः च:
भारतस्य प्राचीनं ज्ञानं संस्कृतेन संनादति।
संस्कृतिः संस्कृतं विना न भवति।
प्राचीनाः मुनयः, विद्वांसः, गणितज्ञाः, खगोलज्ञाः, आयुर्वेदज्ञाः, सङ्गीतज्ञाः च भारतवर्षे प्रसिद्धाः।
अधुना वैज्ञानिकाः संस्कृतग्रन्थान् पठन्ति शोधं च कुर्वन्ति।
हिन्दी अर्थ
भारत की संस्कृति और संस्कृत:
भारत का प्राचीन ज्ञान संस्कृत में है।
संस्कृति संस्कृत पर आधारित है।
प्राचीन मुनि, विद्वान, गणितज्ञ, खगोलशास्त्री, आयुर्वेद और संगीत के जानकार भारत में प्रसिद्ध थे।
आज वैज्ञानिक संस्कृत ग्रन्थ पढ़कर शोध करते हैं।
सृष्टेः उत्पत्तिक्रम:
भारतीयदर्शनं सृष्टेः उत्पत्तिं कथति।
पुत्री मातरं पृच्छति: मनुष्याः, प्राणिनः, कीटाः च कथं समुत्पन्नाः?
हिन्दी अर्थ
सृष्टि की उत्पत्ति का क्रम:
भारतीय दर्शन सृष्टि की उत्पत्ति बताता है।
पुत्री माँ से पूछती है: मनुष्य, प्राणी, कीट कैसे बने?
पुत्री-माता-संवाद:
पुत्री: मनुष्याः कथं भूलोके आगताः?
माता:
प्रथमं पृथिव्याः उत्पत्तिक्रमं जानीयात्।
ब्रह्मणः (चेतनाशक्तिः) आकाशः समुत्पन्नः।
आकाशात् वायुः, वायोः अग्निः, अग्नेः जलम्, जलात् पृथिवी।
पृथिव्याः ओषधयः, सस्यानि, वृक्षाः च समुत्पन्नाः।
सस्येभ्यः आहारः, आहारात् कीटाः, प्राणिनः, मनुष्याः च।
माता उपनिषदः, रसायनशास्त्रं च पठितवती।
उपनिषदः पठनीयाः, यतः तत्र भारतस्य मौलिकं ज्ञानम्।
हिन्दी अर्थ
पुत्री-माता संवाद:
पुत्री: मनुष्य पृथ्वी पर कैसे आए?
माता:
पहले पृथ्वी की उत्पत्ति का क्रम जानो।
ब्रह्म (शक्ति) से आकाश, आकाश से वायु, वायु से अग्नि, अग्नि से जल, जल से पृथ्वी।
पृथ्वी से जडी-बूटियाँ, फसलें, वृक्ष बने।
फसलों से आहार, आहार से कीट, प्राणी, मनुष्य बने।
माता ने उपनिषद् और रसायनशास्त्र पढ़ा।
उपनिषद् पढ़ने योग्य हैं, क्योंकि उनमें भारत का मूल ज्ञान है।
शब्दार्था:
भूतानि: सर्वं प्राणिजातम् (सभी प्राणी)।
अम्ब: माता (माँ)।
ब्रह्म: सर्वव्याप्ता शक्तिः (सर्वत्र शक्ति)।
जिज्ञासा: जानने की इच्छा (जिज्ञासा)।
तदर्थम्: अतः (इसलिए)।
उत्पत्तिक्रमम्: उत्पत्तेः क्रमः (उत्पत्ति क्रम)।
वत्से: हे पुत्रि (बेटी)।
ओषधीनाम्: औषधीय वनस्पतीनाम् (जडी-बूटियाँ)।
पठनीयम्: पठितव्यम् (पढना चाहिए)।
Leave a Reply