MCQ दीपकम् Class 7 Chapter 10 Deepakam Sanskrit NCERT Advertisement दशमः कः ? 1. दश बालकाः कुत्र अगच्छन्? (दस बालक कहाँ गए?)वनं (वन)नदीं (नदी)पर्वतं (पर्वत)नगरं (नगर)Question 1 of 202. बालकाः नद्यां किं चिरं अकुर्यन्? (बालकों ने नदी में देर तक क्या किया?)नृत्यं (नृत्य)स्नानं (स्नान)पाठनं (पढ़ाई)क्रीडनं (खेल)Question 2 of 203. नदीं उतीर्णाः सर्वं बालकाः कति आसन्? (नदी पार करने वाले सभी बालक कितने थे?)नव (नौ)दश (दस)एकादश (ग्यारह)द्वादश (बारह)Question 3 of 204. नायकः सर्वान् बालकान् गणयित्वा कति अवदत्? (नायक ने सभी बालकों को गिनकर कितने कहा?)दश (दस)अष्ट (आठ)नव (नौ)सप्त (सात)Question 4 of 205. बालकानां दुःखस्य कारणं किम् आसीत्? (बालकों के दुख का कारण क्या था?)एकः बालकः नद्यां मग्नः (एक बालक नदी में डूब गया)धनं नष्टं (धन खो गया)मार्गः नष्टः (रास्ता खो गया)भोजनं नष्टं (भोजन खो गया)Question 5 of 206. पथिकः तान् बालकान् कथं दृष्ट्वा अपृच्छत्? (पथिक ने बालकों को कैसे देखकर पूछा?)प्रहसन्तः (हँसते हुए)क्रीडन्तः (खेलते हुए)दुःखितान् (दुखी)नृत्यन्तः (नाचते हुए)Question 6 of 207. दशमः बालकः कः आसीत्? (दसवाँ बालक कौन था?)पथिकः (पथिक)नायकः (नायक)अपरः बालकः (अन्य बालक)गुरुः (गुरु)Question 7 of 208. सर्वं बालकाः किं निष्कर्षम् अकुर्यन्? (सभी बालकों ने क्या निष्कर्ष निकाला?)एकः बालकः गृहं गतः (एक बालक घर चला गया)एकः बालकः नद्यां मग्नः (एक बालक नदी में डूब गया)सर्वं बालकाः सुरक्षिताः (सभी बालक सुरक्षित हैं)पथिकः नद्यां मग्नः (पथिक नदी में डूब गया)Question 8 of 209. पथिकः किं गणयित्वा अवदत्? (पथिक ने क्या गिनकर कहा?)नव बालकाः (नौ बालक)दश बालकाः (दस बालक)एकादश बालकाः (ग्यारह बालक)अष्ट बालकाः (आठ बालक)Question 9 of 2010. सर्वं बालकाः अन्ते किं कृतवन्तः? (सभी बालक अंत में क्या करने लगे?)रोदनं (रोना)प्रहसनं (हँसना)गमनं (जाना)नृत्यनं (नाचना)Question 10 of 2011. तीर्थ्वा इत्यस्य अर्थः कः? (तीर्थ्वा का अर्थ क्या है?)गत्वा (जाकर)स्नात्वा (नहाकर)संनादति (प्रदान करता है)गणयित्वा (गिनकर)Question 11 of 2012. स्नानाय इत्यस्य अर्थः कः? (स्नानाय का अर्थ क्या है?)नृत्याय (नृत्य के लिए)स्नानार्थं (स्नान के लिए)क्रीडायै (खेल के लिए)पठनाय (पढ़ने के लिए)Question 12 of 2013. चिरं इत्यस्य अर्थः कः? (चिरं का अर्थ क्या है?)शीघ्रं (शीघ्र)दीर्घकालं (देर तक)क्षणं (क्षण)सर्वदा (हमेशा)Question 13 of 2014. उतीर्णाः इत्यस्य अर्थः कः? (उतीर्णाः का अर्थ क्या है?)गताः (गए)पारं गताः (पार गए)मग्नाः (डूबे)दृष्टाः (देखे गए)Question 14 of 2015. तूष्णीं इत्यस्य अर्थः कः? (तूष्णीं का अर्थ क्या है?)हसति (हँसता है)निःशब्दं (चुपचाप)रोति (रोता है)कथति (बोलता है)Question 15 of 2016. पथिकः इत्यस्य अर्थः कः? (पथिकः का अर्थ क्या है?)गुरुः (गुरु)मार्गगतः (रास्ता चलने वाला)नायकः (नायक)बालकः (बालक)Question 16 of 2017. प्रहसन्तः इत्यस्य अर्थः कः? (प्रहसन्तः का अर्थ क्या है?)रोदन्तः (रोते हुए)हसन्तः (हँसते हुए)गच्छन्तः (जाते हुए)नृत्यन्तः (नाचते हुए)Question 17 of 2018. एकं इत्यस्य क्रमसङ्ख्या कः? (एकं की क्रमसंख्या क्या है?)द्वितीयः (दूसरा)तृतीयः (तीसरा)प्रथमः (पहला)चतुर्थः (चौथा)Question 18 of 2019. द्वे इत्यस्य क्रमसङ्ख्या कः? (द्वे की क्रमसंख्या क्या है?)प्रथमः (पहला)द्वितीयः (दूसरा)तृतीयः (तीसरा)चतुर्थः (चौथा)Question 19 of 2020. त्रीणि इत्यस्य क्रमसङ्ख्या कः? (त्रीणि की क्रमसंख्या क्या है?)प्रथमः (पहला)द्वितीयः (दूसरा)तृतीयः (तीसरा)चतुर्थः (चौथा)Question 20 of 20 Loading...
Leave a Reply