MCQ दीपकम् Class 7 Chapter 12 Deepakam Sanskrit NCERT MCQ For All Chapters – संस्कृत Class 7 वीराङ्गना पन्नाधाया 1. भारतभूमिः कस्य भूमिः अस्ति? (भारतभूमि किसकी भूमि है?)विदुषां (विद्वानों की)वीराणां (वीरों की)व्यापारिणां (व्यापारियों की)कृषकाणां (कृषकों की)Question 1 of 20 2. अथर्ववेदे का उक्तम्? (अथर्ववेद में क्या कहा गया है?)सर्वं विश्वस्य मातरम् (सब विश्व की माता है)भूमिः सर्वस्य रक्षति (भूमि सबकी रक्षा करती है)माता भूमिः पुत्रोऽहं पृथिव्याः (माता भूमि, मैं पृथ्वी का पुत्र हूँ)पुत्रोऽहं मातृभूमेः (मैं मातृभूमि का पुत्र हूँ)Question 2 of 20 3. मातृभूमेः रक्षणाय भारतीयाः किम् अर्पितवन्तः? (मातृभूमि की रक्षा के लिए भारतीयों ने क्या अर्पित किया?)सर्वस्वम् (सर्वस्व)धनम् (धन)यशः (यश)विद्या (विद्या)Question 3 of 20 4. पन्नाधाया कस्याः प्रतीकम् आसीत्? (पन्नाधाया किसकी प्रतीक थी?)धनस्य (धन की)विद्यायाः (विद्या की)शान्तेः (शांति की)साहसस्य (साहस की)Question 4 of 20 5. षोडशे शतके मेवाडनगरे कः राजा आसीत्? (16वीं शताब्दी में मेवाड़ नगर में कौन राजा था?)उदयसिंहः (उदयसिंह)विक्रमादित्यः (विक्रमादित्य)बनवीरः (बनवीर)महाराणा संग्रामसिंहः (महाराणा संग्रामसिंह)Question 5 of 20 6. महाराणा संग्रामसिंहस्य पुत्रौ कौ आस्ताम्? (महाराणा संग्रामसिंह के पुत्र कौन थे?)बनवीरः पृथ्वीराजः (बनवीर और पृथ्वीराज)प्रतापः चन्दनः (प्रताप और चन्दन)विक्रमादित्यः उदयसिंहः (विक्रमादित्य और उदयसिंह)पृथ्वीराजः प्रतापः (पृथ्वीराज और प्रताप)Question 6 of 20 7. बनवीरः कस्य पुत्रः आसीत्? (बनवीर किसका पुत्र था?)उदयसिंहस्य (उदयसिंह का)पृथ्वीराजस्य (पृथ्वीराज का)संग्रामसिंहस्य (संग्रामसिंह का)प्रतापस्य (प्रताप का)Question 7 of 20 8. बनवीरः कं छलेन मारयित्वा शासनम् अकरोत्? (बनवीर ने छल से किसे मारकर शासन किया?)उदयसिंहम् (उदयसिंह को)विक्रमादित्यम् (विक्रमादित्य को)पृथ्वीराजम् (पृथ्वीराज को)चन्दनम् (चन्दन को)Question 8 of 20 9. बनवीरः कस्य मारणाय कुतन्त्रम् अरचयत्? (बनवीर ने किसके मारण के लिए कुतंत्र रचा?)चन्दनस्य (चन्दन के लिए)प्रतापस्य (प्रताप के लिए)उदयसिंहस्य (उदयसिंह के लिए)पृथ्वीराजस्य (पृथ्वीराज के लिए)Question 9 of 20 10. पन्नाधाया स्वपुत्रं कुत्र शायितवती? (पन्नाधाया ने अपने पुत्र को कहाँ सुलाया?)राजमहले (राजमहल में)उदयसिंहस्य शयनस्थाने (उदयसिंह के शयन स्थान पर)बनवीरस्य शयनस्थाने (बनवीर के शयन स्थान पर)स्वगृहे (अपने घर में)Question 10 of 20 11. बनवीरः कं मारयित्वा उदयसिंहम् इति ममौ? (बनवीर ने किसे मारकर उदयसिंह समझा?)चन्दनम् (चन्दन को)पृथ्वीराजम् (पृथ्वीराज को)विक्रमादित्यम् (विक्रमादित्य को)प्रतापम् (प्रताप को)Question 11 of 20 12. पन्नाधायायाः निर्णयः किम् आधारति? (पन्नाधाया का निर्णय किस पर आधारित था?)धनलाभम् (धन लाभ)यशप्राप्तिम् (यश प्राप्ति)राष्ट्रहितम् (राष्ट्रीय हित)व्यक्तिहितम् (व्यक्तिगत हित)Question 12 of 20 13. पन्नाधायायाः पुत्रः किम् अभवत्? (पन्नाधाया का पुत्र क्या हुआ?)सेनापतिः (सेनापति)योद्धा (योद्धा)राजा (राजा)दिवङ्गतः (दिवंगत)Question 13 of 20 14. उदयसिंहः कं युद्धे मारयित्वा राजा अभवत्? (उदयसिंह ने युद्ध में किसे मारकर राजा बना?)बनवीरम् (बनवीर को)पृथ्वीराजम् (पृथ्वीराज को)विक्रमादित्यम् (विक्रमादित्य को)चन्दनम् (चन्दन को)Question 14 of 20 15. महाराणा प्रतापः कस्य पुत्रः आसीत्? (महाराणा प्रताप किसके पुत्र थे?)पृथ्वीराजस्य (पृथ्वीराज के)उदयसिंहस्य (उदयसिंह के)बनवीरस्य (बनवीर के)संग्रामसिंहस्य (संग्रामसिंह के)Question 15 of 20 16. महाराणा प्रतापः केषां हृदये स्थानं प्राप्नोत्? (महाराणा प्रताप ने किनके हृदय में स्थान प्राप्त किया?)भारतीयानाम् (भारतीयों के)विदेशिनाम् (विदेशियों के)शत्रूणाम् (शत्रुओं के)व्यापारिणाम् (व्यापारियों के)Question 16 of 20 17. पन्नाधायायाः बलिदानं किं शिक्षयति? (पन्नाधाया का बलिदान क्या सिखाता है?)शौर्यम् (शौर्य)राष्ट्रभक्तिम् (राष्ट्रभक्ति)सर्वम् (सब कुछ)कर्तव्यनिष्ठाम् (कर्तव्यनिष्ठा)Question 17 of 20 18. यदि पन्नाधाया न अभविष्यत् तर्हि कः न अभविष्यत्? (यदि पन्नाधाया न होती तो कौन न होता?)पृथ्वीराजः (पृथ्वीराज)बनवीरः (बनवीर)विक्रमादित्यः (विक्रमादित्य)राणा प्रतापः (राणा प्रताप)Question 18 of 20 19. पन्नाधायायाः त्यागः कथं वर्णितः? (पन्नाधाया के त्याग को कैसे वर्णित किया गया?)आयन्द्राकः (आश्चर्यजनक)साधारणः (साधारण)असम्भवः (असम्भव)अल्पः (अल्प)Question 19 of 20 20. भारतीये इतिहासे पन्नाधायायाः स्थानं किम्? (भारतीय इतिहास में पन्नाधाया का स्थान क्या है?)अल्पं (अल्प)महत्तमं (महत्तम)सामान्यं (सामान्य)असम्भवं (असम्भव)Question 20 of 20 Loading...
Leave a Reply