MCQ दीपकम् Class 7 Chapter 12 Deepakam Sanskrit NCERT Advertisement वीराङ्गना पन्नाधाया 1. सर्वस्वम् इत्यस्य अर्थः कः? (सर्वस्वम् का अर्थ क्या है?)यशः (यश)विद्या (विद्या)सर्वं स्वीयं (सब कुछ अपना)धनं (धन)Question 1 of 202. साहसस्य इत्यस्य अर्थः कः? (साहसस्य का अर्थ क्या है?)शौर्यं (शौर्य)शान्तिः (शांति)धैर्यं (धैर्य)विद्या (विद्या)Question 2 of 203. बलिदानस्य इत्यस्य अर्थः कः? (बलिदानस्य का अर्थ क्या है?)युद्धं (युद्ध)त्यागः (त्याग)धनं (धन)क्रीडा (खेल)Question 3 of 204. कुतन्त्रम् इत्यस्य अर्थः कः? (कुतन्त्रम् का अर्थ क्या है?)साहाय्यं (सहायता)युद्धं (युद्ध)नीतिः (नीति)दुष्टयोजना (दुष्ट योजना)Question 4 of 205. शायितवती इत्यस्य अर्थः कः? (शायितवती का अर्थ क्या है?)रक्षिता (रक्षित)गतवती (गई)सुप्तवती (सोई)शिक्षिता (शिक्षित)Question 5 of 206. लङ्-लकारस्य प्रयोगः कस्मिन् काले भवति? (लङ्-लकार का प्रयोग किस काल में होता है?)भूतकाले (भूत काल)वर्तमानकाले (वर्तमान काल)भविष्यकाले (भविष्य काल)सर्वकाले (सभी काल)Question 6 of 207. पठ धातोः लङ्-लकारे प्रथमपुरुषे एकवचने किम्? (पठ धातु का लङ्-लकार में प्रथमपुरुष एकवचन में रूप क्या है?)अपठः (अपठः)अपठत् (अपठत्)अपठताम् (अपठताम्)अपठम् (अपठम्)Question 7 of 208. लिख धातोः लङ्-लकारे कर्तृवतु रूपं किम्? (लिख धातु का लङ्-लकार में कर्तृवतु रूप क्या है?)लिखति (लिखति)लिखितः (लिखितः)अलिखत् (अलिखत्)लिखितवान् (लिखितवान्)Question 8 of 209. खाद धातोः लङ्-लकारे मध्यमपुरुषे बहुवचने किम्? (खाद धातु का लङ्-लकार में मध्यमपुरुष बहुवचन में रूप क्या है?)अखादत् (अखादत्)अखादतम् (अखादतम्)अखादः (अखादः)अखादत (अखादत)Question 9 of 2010. पन्नाधायायाः बलिदानं कस्य रक्षणाय अभवत्? (पन्नाधाया का बलिदान किसकी रक्षा के लिए हुआ?)मेवाडराज्यस्य (मेवाड़ राज्य के)स्वपुत्रस्य (अपने पुत्र के)बनवीरस्य (बनवीर के)पृथ्वीराजस्य (पृथ्वीराज के)Question 10 of 2011. उदयसिंहस्य रक्षणाय पन्नाधाया किम् अकरोत्? (उदयसिंह की रक्षा के लिए पन्नाधाया ने क्या किया?)स्वपुत्रं शायितवती (अपने पुत्र को सुलाया)युद्धम् अकरोत् (युद्ध किया)राजमहलं त्यक्तवती (राजमहल छोड़ा)बनवीरं मारयितवती (बनवीर को मारा)Question 11 of 2012. पन्नाधायायाः त्यागस्य परिणामः कः अभवत्? (पन्नाधाया के त्याग का परिणाम क्या हुआ?)बनवीरस्य पतनम् (बनवीर का पतन)चन्दनस्य यशः (चन्दन का यश)धनलाभः (धन लाभ)युद्धस्य प्रारम्भः (युद्ध का प्रारम्भ)Question 12 of 2013. महाराणा प्रतापस्य शौर्यं किम् प्राप्नोत्? (महाराणा प्रताप के शौर्य ने क्या प्राप्त किया?)धनं (धन)भारतीयानां हृदयं (भारतीयों का हृदय)शत्रूणां भयं (शत्रुओं का भय)विद्या (विद्या)Question 13 of 2014. यदि उदयसिंहः न अभविष्यत् तर्हि कः न अभविष्यत्? (यदि उदयसिंह न होता तो कौन न होता?)महाराणा प्रतापः (महाराणा प्रताप)बनवीरः (बनवीर)विक्रमादित्यः (विक्रमादित्य)पृथ्वीराजः (पृथ्वीराज)Question 14 of 2015. पन्नाधायायाः कृत्यं कस्य उदाहरणम् अस्ति? (पन्नाधाया का कृत्य किसका उदाहरण है?)राष्ट्रभक्तेः (राष्ट्रभक्ति)धनलोभस्य (धनलोभ)स्वार्थस्य (स्वार्थ)युद्धकौशलस्य (युद्धकौशल)Question 15 of 2016. भव धातोः लङ्-लकारे प्रथमपुरुषे एकवचने किम्? (भव धातु का लङ्-लकार में प्रथमपुरुष एकवचन में रूप क्या है?)अभवत् (अभवत्)भवति (भवति)अभवः (अभवः)अभवताम् (अभवताम्)Question 16 of 2017. गम धातोः लङ्-लकारे मध्यमपुरुषे एकवचने किम्? (गम धातु का लङ्-लकार में मध्यमपुरुष एकवचन में रूप क्या है?)अगच्छत् (अगच्छत्)अगच्छः (अगच्छः)अगच्छतम् (अगच्छतम्)अगच्छम् (अगच्छम्)Question 17 of 2018. रक्ष धातोः लङ्-लकारे कर्तृवतु रूपं किम्? (रक्ष धातु का लङ्-लकार में कर्तृवतु रूप क्या है?)रक्षति (रक्षति)रक्षितः (रक्षितः)अरक्षत् (अरक्षत्)रक्षितवान् (रक्षितवान्)Question 18 of 2019. त्यज धातोः लङ्-लकारे प्रथमपुरुषे बहुवचने किम्? (त्यज धातु का लङ्-लकार में प्रथमपुरुष बहुवचन में रूप क्या है?)अत्यजत् (अत्यजत्)अत्यजन् (अत्यजन्)अत्यजताम् (अत्यजताम्)अत्यजः (अत्यजः)Question 19 of 2020. पन्नाधायायाः कृत्यं कस्य इतिहासे लिखितम्? (पन्नाधाया का कृत्य किसके इतिहास में लिखा गया?)स्वर्णिमाक्षरैः (स्वर्णिम अक्षरों में)सामान्यलिप्या (सामान्य लिपि में)गुप्तलिप्या (गुप्त लिपि में)काल्पनिककथायाम् (काल्पनिक कथा में)Question 20 of 20 Loading...
Leave a Reply