MCQ दीपकम् Class 7 Chapter 5 Deepakam Sanskrit NCERT Advertisement MCQ For All Chapters – संस्कृत Class 7 सेवा हि परमो धर्म: 1. खिल्ल: किम् अर्थति? (खिल्ल: का अर्थ क्या है?)सुखी (सुखी)दुःखी (दुखी)क्रुद्ध: (क्रोधित)लुब्ध: (लोभी)Question 1 of 20 2. रोगिणम् किम् अर्थति? (रोगिणम् का अर्थ क्या है?)स्वस्थ: (स्वस्थ)अस्वस्थ: (रोगी)विद्वान् (विद्वान)धनिक: (धनिक)Question 2 of 20 3. शोचनीया किम् अर्थति? (शोचनीया का अर्थ क्या है?)सुखदायी (सुखदायी)दयनीया (दुखदायी)यशस्वी (यशस्वी)विद्या (विद्या)Question 3 of 20 4. निरत: किम् अर्थति? (निरत: का अर्थ क्या है?)लीन: (लीन)क्रुद्ध: (क्रोधित)सुखी (सुखी)दुखी (दुखी)Question 4 of 20 5. युताल्नम् किम् अर्थति? (युताल्नम् का अर्थ क्या है?)युद्धम् (युद्ध)घटना (प्रसंग)विद्या (विद्या)धनम् (धन)Question 5 of 20 6. यन्त्रवत् किम् अर्थति? (यन्त्रवत् का अर्थ क्या है?)यन्त्रस्य इव (यंत्र की तरह)सेवया (सेवा से)क्रोधेन (क्रोध से)लोभेन (लोभ से)Question 6 of 20 7. कषायम् किम् अर्थति? (कषायम् का अर्थ क्या है?)काक: (काढ़ा)जलम् (जल)दुग्धम् (दूध)मधु (शहद)Question 7 of 20 8. पठितवान् कस्य रूपम् अस्ति? (पठितवान् किसका रूप है?)पुंलिङ्ग एकवचनम् (पुंलिंग एकवचन)स्त्रीलिङ्ग एकवचनम् (स्त्रीलिंग एकवचन)पुंलिङ्ग बहुवचनम् (पुंलिंग बहुवचन)स्त्रीलिङ्ग बहुवचनम् (स्त्रीलिंग बहुवचन)Question 8 of 20 9. पठितवती कस्य रूपम् अस्ति? (पठितवती किसका रूप है?)पुंलिङ्ग एकवचनम् (पुंलिंग एकवचन)स्त्रीलिङ्ग एकवचनम् (स्त्रीलिंग एकवचन)पुंलिङ्ग बहुवचनम् (पुंलिंग बहुवचन)स्त्रीलिङ्ग बहुवचनम् (स्त्रीलिंग बहुवचन)Question 9 of 20 10. गतवान् कस्य रूपम् अस्ति? (गतवान् किसका रूप है?)पुंलिङ्ग एकवचनम् (पुंलिंग एकवचन)स्त्रीलिङ्ग एकवचनम् (स्त्रीलिंग एकवचन)पुंलिङ्ग बहुवचनम् (पुंलिंग बहुवचन)स्त्रीलिङ्ग बहुवचनम् (स्त्रीलिंग बहुवचन)Question 10 of 20 11. गच्छति स्म इति क: भवति? (गच्छति स्म का रूप है?)गतवान् (गया)गतवती (गई)गतवन्त: (गए)गतवत्यः (गईं)Question 11 of 20 12. लिखति स्म इति क: भवति? (लिखति स्म का रूप है?)लिखितवान् (लिखा)लिखितवती (लिखी)लिखितवन्त: (लिखे)लिखितवत्यः (लिखीं)Question 12 of 20 13. युवक: आपणं गच्छति इति भूतकाले किम्? (युवक: आपणं गच्छति का भूतकाल रूप क्या है?)युवक: आपणं गतवान् (युवक बाजार गया)युवक: आपणं गतवती (युवक बाजार गई)युवक: आपणं गतवन्त: (युवक बाजार गए)युवक: आपणं गतवत्यः (युवक बाजार गईं)Question 13 of 20 14. स: रोटिकां खादति इति भूतकाले किम्? (स: रोटिकां खादति का भूतकाल रूप क्या है?)स: रोटिकां खादितवान् (उसने रोटी खाई)स: रोटिकां खादितवती (उसने रोटी खाई)स: रोटिकां खादितवन्त: (उन्होंने रोटी खाई)स: रोटिकां खादितवत्यः (उन्होंने रोटी खाईं)Question 14 of 20 15. नारी वस्त्रं ददाति इति भूतकाले किम्? (नारी वस्त्रं ददाति का भूतकाल रूप क्या है?)नारी वस्त्रं दत्तवती (नारी ने वस्त्र दिया)नारी वस्त्रं दत्तवान् (नारी ने वस्त्र दिया)नारी वस्त्रं दत्तवन्त: (नारियों ने वस्त्र दिए)नारी वस्त्रं दत्तवत्यः (नारियों ने वस्त्र दीं)Question 15 of 20 16. बालक: द्विचक्रिकात: पतति इति भूतकाले किम्? (बालक: द्विचक्रिकात: पतति का भूतकाल रूप क्या है?)बालक: द्विचक्रिकात: पतितवान् (बालक साइकिल से गिरा)बालक: द्विचक्रिकात: पतितवती (बालक साइकिल से गिरी)बालक: द्विचक्रिकात: पतितवन्त: (बालक साइकिल से गिरे)बालक: द्विचक्रिकात: पतितवत्यः (बालक साइकिल से गिरीं)Question 16 of 20 17. पितामही चित्रचित्रं पश्यति इति भूतकाले किम्? (पितामही चित्रचित्रं पश्यति का भूतकाल रूप क्या है?)पितामही चित्रचित्रं दृष्टवती (पितामही ने चित्र देखा)पितामही चित्रचित्रं दृष्टवान् (पितामही ने चित्र देखा)पितामही चित्रचित्रं दृष्टवन्त: (पितामहियों ने चित्र देखे)पितामही चित्रचित्रं दृष्टवत्यः (पितामहियों ने चित्र देखे)Question 17 of 20 18. अहं गृहपाठं लिखामि इति भूतकाले किम्? (अहं गृहपाठं लिखामि का भूतकाल रूप क्या है?)अहं गृहपाठं लिखितवान् (मैंने गृहकार्य लिखा)अहं गृहपाठं लिखितवती (मैंने गृहकार्य लिखा)अहं गृहपाठं लिखितवन्त: (मैंने गृहकार्य लिखे)अहं गृहपाठं लिखितवत्यः (मैंने गृहकार्य लिखे)Question 18 of 20 19. त्वं कुत्र गच्छसि इति भूतकाले किम्? (त्वं कुत्र गच्छसि का भूतकाल रूप क्या है?)त्वं कुत्र गतवान् (तू कहाँ गया)त्वं कुत्र गतवती (तू कहाँ गई)त्वं कुत्र गतवन्त: (तू कहाँ गए)त्वं कुत्र गतवत्यः (तू कहाँ गईं)Question 19 of 20 20. कृषक: क्षेत्रे किं योजति? (कृषक खेत में क्या डालता है?)गोमयम् (गोबर)कृतकपदार्थान् (कृत्रिम पदार्थ)जलम् (जल)बीजानि (बीज)Question 20 of 20 Loading...
Leave a Reply