MCQ दीपकम् Class 7 Chapter 9 Deepakam Sanskrit NCERT Advertisement MCQ For All Chapters – संस्कृत Class 7 अन्नाद् भवन्ति भूतानि 1. भारतस्य विशिष्टं भातं किम् आश्रितं वर्तते? (भारत का विशिष्ट धर्म किस पर आधारित है?)हिन्दी (हिन्दी)संस्कृतं (संस्कृत)तमिलं (तमिल)अङ्ग्रेजी (अंग्रेजी)Question 1 of 20 2. संस्कृतिः किम् आश्रिता भवति? (संस्कृति किस पर आधारित होती है?)धनं (धन)युद्धं (युद्ध)संस्कृतं (संस्कृत)व्यापारं (व्यापार)Question 2 of 20 3. भारतीयदर्शनशास्त्रेषु कस्य विषये विचाराः प्रतिपादिताः? (भारतीय दर्शनशास्त्र में किस विषय पर विचार व्यक्त किए गए हैं?)युद्धस्य नियमाः (युद्ध के नियम)व्यापारस्य नियमाः (व्यापार के नियम)केवलं नीतिः (केवल नीति)सृष्टेः उत्पत्तिः (सृष्टि की उत्पत्ति)Question 3 of 20 4. सृष्टिक्रमस्य विचाराः कुत्र वर्तन्ते? (सृष्टि क्रम के विचार कहाँ पाए जाते हैं?)केवलं वेदेषु (केवल वेदों में)केवलं पुराणेषु (केवल पुराणों में)वेदिकवाइये लौकिकवाइये च (वैदिक और लौकिक साहित्य में)केवलं काव्येषु (केवल काव्यों में)Question 4 of 20 5. पुत्र्याः जिज्ञासा का आसीत्? (पुत्री की जिज्ञासा क्या थी?)धनं कथं प्राप्नोति (धन कैसे प्राप्त करें?)विद्या कथं प्राप्नोति (विद्या कैसे प्राप्त करें?)मनुष्याः प्राणिनः कीटाः च कथं भूलोके आगताः (मनुष्य, प्राणी और कीट भूलोक पर कैसे आए?)सुखं कथं प्राप्नोति (सुख कैसे प्राप्त करें?)Question 5 of 20 6. माता पुत्रीं किम् जानातुं प्रथमं सुझावति? (माता ने पुत्री को पहले क्या जानने का सुझाव दिया?)मनुष्यस्य उत्पत्तिक्रमं (मनुष्य की उत्पत्ति का क्रम)पृथिव्याः उत्पत्तिक्रमं (पृथ्वी की उत्पत्ति का क्रम)धनस्य उत्पत्तिक्रमं (धन की उत्पत्ति का क्रम)विद्याया उत्पत्तिक्रमं (विद्या की उत्पत्ति का क्रम)Question 6 of 20 7. ब्रह्म इत्युक्ते किम्? (ब्रह्म का अर्थ क्या है?)केवलं अग्निः (केवल अग्नि)केवलं जलं (केवल जल)चेतनाशक्तिः ऊर्जा वा (चेतना शक्ति या ऊर्जा)केवलं पृथिवी (केवल पृथ्वी)Question 7 of 20 8. प्रथमं कस्य उत्पत्तिः अभवत्? (प्रथम रूप से किसकी उत्पत्ति हुई?)वायोः (वायु की)अग्नेः (अग्नि की)जलस्य (जल की)आकाशस्य (आकाश की)Question 8 of 20 9. आकाशात् कस्य उत्पत्तिः अभवत्? (आकाश से किसकी उत्पत्ति हुई?)अग्नेः (अग्नि की)वायोः (वायु की)जलस्य (जल की)पृथिव्याः (पृथ्वी की)Question 9 of 20 10. वायोः कस्य उत्पत्तिः अभवत्? (वायु से किसकी उत्पत्ति हुई?)जलस्य (जल की)पृथिव्याः (पृथ्वी की)अग्नेः (अग्नि की)ओषधीनां (औषधियों की)Question 10 of 20 11. अग्नेः कस्य उत्पत्तिः अभवत्? (अग्नि से किसकी उत्पत्ति हुई?)पृथिव्याः (पृथ्वी की)जलस्य (जल की)वायोः (वायु की)आकाशस्य (आकाश की)Question 11 of 20 12. जलात् कस्य उत्पत्तिः अभवत्? (जल से किसकी उत्पत्ति हुई?)मनुष्यस्य (मनुष्य की)अग्नेः (अग्नि की)पृथिव्याः (पृथ्वी की)वायोः (वायु की)Question 12 of 20 13. पृथिव्याः कस्य उत्पत्तिः अभवत्? (पृथ्वी से किसकी उत्पत्ति हुई?)मनुष्यस्य (मनुष्य की)कीटानां (कीटों की)प्राणिनां (प्राणियों की)ओषधीनां सस्यानां वृक्षाणां च (औषधियों, सस्यों और वृक्षों की)Question 13 of 20 14. ओषधिभ्यः कस्य उत्पत्तिः अभवत्? (औषधियों से किसकी उत्पत्ति हुई?)मनुष्यस्य (मनुष्य की)अन्नस्य (अन्न की)जलस्य (जल की)अग्नेः (अग्नि की)Question 14 of 20 15. अन्नात् के उत्पन्नाः? (अन्न से कौन उत्पन्न हुए?)केवलं मनुष्याः (केवल मनुष्य)केवलं कीटाः (केवल कीट)कीटाः प्राणिनः मनुष्याः च (कीट, प्राणी और मनुष्य)केवलं प्राणिनः (केवल प्राणी)Question 15 of 20 16. माता किम् पठितवती आसीत्? (माता ने क्या पढ़ा था?)केवलं वेदान् (केवल वेद)केवलं पुराणानि (केवल पुराण)रसायनशास्त्रं उपनिषद्ग्रन्थांश्च (रसायनशास्त्र और उपनिषद् ग्रन्थ)केवलं काव्यानि (केवल काव्य)Question 16 of 20 17. उपनिषद्ग्रन्थाः किम् संनादति? (उपनिषद् ग्रन्थ क्या प्रदान करते हैं?)केवलं धनं (केवल धन)केवलं सुखं (केवल सुख)केवलं यशः (केवल यश)मौलिकं ज्ञानं (मौलिक ज्ञान)Question 17 of 20 18. उपनिषद्ग्रन्थानां पठनं किम् करोति? (उपनिषद् ग्रन्थों का पठन क्या करता है?)केवलं दुःखं (केवल दुख)जीवनस्य उत्कर्षः (जीवन का उत्कर्ष)केवलं युद्धं (केवल युद्ध)केवलं व्यापारं (केवल व्यापार)Question 18 of 20 19. भारतवर्षस्य यशः कुत्र विस्तारितं? (भारतवर्ष का यश कहाँ फैला?)केवलं पूर्वे (केवल पूर्व में)केवलं पश्चिमे (केवल पश्चिम में)चतसृषु दिक्षु (चारों दिशाओं में)केवलं उत्तरे (केवल उत्तर में)Question 19 of 20 20. भारतीयाः केषु क्षेत्रेषु पण्डिताः आसन्? (भारतीय किन क्षेत्रों में पण्डित थे?)केवलं युद्धकला (केवल युद्धकला)केवलं व्यापारं (केवल व्यापार)गणितं खगोलविज्ञानं च (गणित और खगोलविज्ञान)केवलं काव्यं (केवल काव्य)Question 20 of 20 Loading...
Leave a Reply