संस्कृत MCQ Chapter 1 Class 7 Sanskrit सुभाषितानी MCQ’s For All Chapters – Sanskrit Class 7th 1. पृथिव्यां कति रत्नानि?द्वे त्रीणिचत्वारिपञ्चQuestion 1 of 162. मूढः कुत्र रत्नसंज्ञा विधीयते?खण्डेषु रत्नेषुपाषाणेषुपाषाणखण्डेषुQuestion 2 of 163. पृथिवी केन धार्यते?असत्येन सत्येनबलेनसंकल्पेनQuestion 3 of 164. कैः सङ्गतिं कुर्वीत? सद्भिः असद्भिःकुजनैःदुर्जनैःQuestion 4 of 165. लोके वशीकृतिः का?रमा मक्षिकाक्षमामक्षिकाQuestion 5 of 166. केन वाति वायः?सत्येन बलेनसंकल्पेनअसत्येनQuestion 6 of 167. कैः एव सहासीत?कुजनैः सद्भिःदुर्जनैःकदापिQuestion 7 of 168. का बहुरत्ना भवति?वसुन्धरा लक्ष्मीसरस्वतीदुर्गाQuestion 8 of 169. कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत्?कुविद्यायाः अविद्यायाःविद्यायाःसद्यायाःQuestion 9 of 1610. कैः सह मैत्री कुर्वीत?दुर्जनैः कुजनैःखलैःसद्भिःQuestion 10 of 1611. सर्वं कस्मिन् प्रतिष्ठितम्?सत्ये असत्येधैर्येकलहेQuestion 11 of 1612. बहुरत्ना का अस्ति?शिक्षिका वसुन्धरालताशाखाQuestion 12 of 1613. कैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते?पण्डितैः नृपैःनीतिविदैःमूढैःQuestion 13 of 1614. विद्यायाः पदे का विभक्तिः?प्रथमा षष्ठीसप्तमीतृतीयाQuestion 14 of 1615. ‘दुर्जनः’ पदस्य किं विलोमपदम्?सुजनः वीरःउदारःजनःQuestion 15 of 1616. ‘करिष्यति’ पदे कः लकारः?लट् लृट्लङ्लोट्Question 16 of 16 Loading...