संस्कृत MCQ Chapter 14 Class 7 Sanskrit Advertisement अनारिकाया जिज्ञासाMCQ’s For All Chapters – Sanskrit Class 7th 1. कस्याः मनसि महती जिज्ञासा वर्तते?अनामिकायाः अनारिकायाःरमायाःशकुन्तलायाःQuestion 1 of 112. नवीनसेतोः उद्घाटनार्थं कः आगच्छति?मन्त्री श्रेष्ठीधनिकःसाधुःQuestion 2 of 113. सेतोः निर्माणं के अकुर्वन्?मन्त्रिणः राजानःसाधवःकर्मकराःQuestion 3 of 114. सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?जलेभ्यः कूपेभ्यःपर्वतेभ्यःसरोवरेभ्यःQuestion 4 of 115. के सर्वकाराय धनं प्रयच्छन्ति?प्रजाः मन्त्रिणःधनिकाःनिर्धनाःQuestion 5 of 116. अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः कथं भ्रमति?भ्रमरवत् मक्षिकावत्विमानवत्चक्रवत्Question 6 of 117. कस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति?अम्बिकायाः लतायाःमालायाःअनारिकायाःQuestion 7 of 118. मन्त्री कस्य उद्घाटनार्थम् आगच्छति?सेतोः आपणस्यविद्यालयस्यमन्दिरस्यQuestion 8 of 119. ‘अवदत्’ पदे कः लकार:?लट् लृट्लङ्लोट्Question 9 of 1110. ‘पार्वे’ पदस्य विपरीतार्थकपदम् किम् अस्ति?नीचैः सदादूरेबहिःQuestion 10 of 1111. ‘प्रश्नान्’ पदे का विभक्तिः?प्रथमा द्वितीयातृतीयाचतुर्थीQuestion 11 of 11 Loading...
Leave a Reply