संस्कृत MCQ Chapter 2 Class 7 Sanskrit दुर्बुद्धि विनश्यति MCQ’s For All Chapters – Sanskrit Class 7th 1. कूर्मस्य किं नाम आसीत्?कम्बुः कम्बुग्रीवःग्रीवःकच्छपःQuestion 1 of 142. सरस्तीरे के आगच्छन्?धीराः वराःगजाःधीवराःQuestion 2 of 143. कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?वनमार्गेण राजमार्गेणआकाशमार्गेणकुमार्गेणQuestion 3 of 144. लम्बमानं कूर्मं दृष्ट्वा के अधावन्?गावः गोपालकाःपालकाःधीवराःQuestion 4 of 145. काभ्यां सह कूर्मोऽपि उड्डीयते?गजाभ्याम् नराभ्याम्काकाभ्याम्हंसाभ्याम्Question 5 of 146. कुतः पतितः कूर्मः गोपालकैः मारित:?आकाशात् वनात्गृहात्हस्तात्Question 6 of 147. कूर्मः इव कः काष्ठाद् भ्रष्टो विनश्यति?सुबुद्धिः नरबुद्धिःदुर्बुद्धिःवरबुद्धिःQuestion 7 of 148. सरसि संकटविकटनामको को निवसतः?हंसौ गजौसिंहौकूर्मीQuestion 8 of 149. फुल्लोत्पलनाम सरः कुत्र अस्ति?दाक्षिणात्ये देशे मगधदेशेविदर्भदेशेउज्जयिनीप्रदेशेQuestion 9 of 1410. कूर्मः कस्मात् पतितः?आकाशात् अश्वात्वृक्षात्गृहात्Question 10 of 1411. हंसयोः मित्रम् कः आसीत्?कूर्मः शशकःकाकःशुकःQuestion 11 of 1412. ‘अवदत्’ पदे कः लकार:?लट् लृट्लङ्लोटQuestion 12 of 1413. ‘अस्ति’ पदे कः धातु?अस् भूआस्वस्Question 13 of 1414. ‘मूर्खः’ पदस्य किं विलोमपदम्?सज्जनः राजानिर्धनःविद्वान्Question 14 of 14 Loading...