संस्कृत MCQ Chapter 3 Class 7 Sanskrit स्वावलम्बनम MCQ’s For All Chapters – Sanskrit Class 7th 1. कस्य गृहे कर्मकरः नासीत्?कण्ठस्य लुण्ठकस्यश्रीकण्ठस्यकृष्णमूर्तेःQuestion 1 of 162. कति ऋतवः भवन्ति?षड् द्वादशअष्टदशQuestion 2 of 163. कृष्णमूर्तेः कति कर्मकराः सन्ति?द्वौ अष्टबहवःन कोऽपिQuestion 3 of 164. प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति?द्वाविंशतिः अष्टाविंशतिःत्रिंशत्नवविंशतिःQuestion 4 of 165. कः सामान्यकृषकस्य पुत्रः आसीत्?श्रीकण्ठः कृष्णमूर्तिःकण्ठःकृष्णःQuestion 5 of 166. अधुना कुत्र कोऽपि कर्मकरः नास्ति?गृहे मन्दिरेविद्यालयेमार्गेQuestion 6 of 167. केषाम् आवागमनं स्वयमेव भवति?नक्षत्राणाम् कर्मणाम्कर्मकराणाम्मित्राणाम्Question 7 of 168. कति नक्षत्राणि भवन्ति?सप्तविंशतिः विंशतिःसप्तदशअष्टादशQuestion 8 of 169. एकस्मिन् वर्षे कति मासाः भवन्ति?त्रिंशत् द्वादशअष्टादशषड्Question 9 of 1610. प्रत्येकं वर्षे फरवरी-मासे कति दिनानि भवन्ति?अष्टाविंशतिः नवविंशतिःत्रिंशत्एकत्रिंशत्Question 10 of 1611. श्रीकण्ठस्य पिता कीदृशः आसीत्?वीरः समृद्धःबुद्धिमान्निर्धनःQuestion 11 of 1612. कृष्णमूर्तेः वासगृहं कीदृशम् आसीत्?आडम्बरविहीनम् अस्वच्छम्पर्णनिर्मितम्सुसज्जितम्Question 12 of 1613. कस्मिन् सदा सुखमेव?चौर्यकर्मणि स्वावलम्बनेपराश्रितेकलहेQuestion 13 of 1614. ‘भवन्ति’ पदे कः लकार:?लट लुट्लङ्लोटQuestion 14 of 1615. ‘भृत्यः’ पदस्य समानार्थकपदम् किम् अस्ति?वनम् पण्डितःराजासेवकःQuestion 15 of 1616. ‘पच्चीस’ पदस्य कृते संख्यावाचीपदम् किम् भविष्यति?पञ्चविंशतिः पञ्चाविंशतिःपञ्चविंशत्पञ्चQuestion 16 of 16 Loading...