संस्कृत MCQ Chapter 4 Class 7 Sanskrit हास्यबालकविसम्मेलनम MCQ’s For All Chapters – Sanskrit Class 7th 1. मञ्चे कति बालकाः उपविष्टाः सन्ति?त्रयः चत्वारःपञ्चसप्तQuestion 1 of 162. के कोलाहलं कुर्वन्ति?श्रोतारः वक्तारःदर्शकाःक्रीडकाःQuestion 2 of 163. गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?वेदम् वैधम्वैद्यम्वेद्यम्Question 3 of 164. तुन्दिलः कस्य उपरि हस्तम् आवर्तयति?शुण्डस्य मुखस्यपादस्यतुन्दस्यQuestion 4 of 165. लोके पुनः पुनः कानि भवन्ति?अन्नानि शरीराणिधनानिगृहाणिQuestion 5 of 166. दशमः ग्रहः कः?सूर्यः यमःज्ञाताजामाताQuestion 6 of 167. प्राणान् कः हरति?यमः वधिक:हन्ताधनिकःQuestion 7 of 168. चितां प्रज्वलितां दृष्ट्वा कः विस्मयम् आगताः?वैद्यः वेद्यःवेदःवैधःQuestion 8 of 169. लोके दुर्लभं किमस्ति?अन्नम् परान्नम्स्वादु-अन्नम्मधुरान्नम्Question 9 of 1610. सर्वे बालकाः बहिः निष्क्रम्य कुत्र गच्छन्ति?वने मन्दिरेमार्गेगृहेQuestion 10 of 1611. यमराजसहोदरः कः अस्ति?पण्डितः राजावैद्यःकृषकःQuestion 11 of 1612. लोके किं दुर्लभम्?परान्नम्. सत्यम्वस्त्राणिधनानिQuestion 12 of 1613. वैज्ञानिकानां मते कति ग्रहाः?सप्त अष्टनवदशQuestion 13 of 1614. ‘धुरन्धरः’ पदस्य समानार्थकपदम् किम् अस्ति?धनुषः धुन्धःमूर्खःश्रेष्ठःQuestion 14 of 1615. ‘अस्माभिः’ पदे कः मूलशब्दः?अस्मद् अहम्वयम्अस्माQuestion 15 of 1616. ‘कोलाहलेन’ पदे का विभक्तिः?तृतीया द्वितीयाषष्ठीसप्तमीQuestion 16 of 16 Loading...