संस्कृत MCQ Chapter 5 Class 7 Sanskrit पण्डिता रमाबाई MCQ’s For All Chapters – Sanskrit Class 7th 1. ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?रमाबाई विद्याबाईयोधाबाईलक्ष्मीबाईQuestion 1 of 162. रमा कुतः संस्कृतशिक्षा प्राप्तवती?शिक्षकात् अध्यापकात्पितुःमातुःQuestion 2 of 163. रमाबाई केन सह विवाहम् अकरोत्?विपिनेन बिहारेणदासेनविपिनबिहारीदासेनQuestion 3 of 164. कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?युवकानाम् बालकानाम्नारीणाम्प्रौढानाम्Question 4 of 165. रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?भारतदेशम् इंग्लैण्डदेशम्बांग्लादेशम्नेपालदेशम्Question 5 of 166. कस्याः पिता समाजस्य प्रतारणाम् असहत?रमायाः विद्यायाःमनोरमायाःसुविधायाःQuestion 6 of 167. कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्?पितुः भ्रातुःमातुःपत्युःQuestion 7 of 168. रमाबाई कस्मिन् नगरे ‘शारदा-सदनम्’ अस्थापयत्?दिल्लीनगरे यमुनानगरेमुम्बईनगरेकोलकातानगरेQuestion 8 of 169. 1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत्?विपिनबिहारीदासस्य रमायाःसरस्वत्याःमनोरमायाःQuestion 9 of 1610. काः शिक्षा लभन्ते स्म?स्त्रियः बालकाःवृद्धाःयुवकाःQuestion 10 of 1611. ‘रमाबाई’ महोदयायाः पितुः नाम किम् आसीत्?अनन्तशास्त्री डोंगरे सत्यव्रतशास्त्रीपं. उमाकान्त सहायःपं. लक्ष्मीधरःQuestion 11 of 1612. केन प्रभाविता रमा वेदाध्ययनम् अकरोत्?आर्यसमाजेन ब्रह्मसमाजेनवेदान्तेनआंग्लशिक्षायाःQuestion 12 of 1613. रमायाः प्रसिद्धा रचना का अस्ति?अर्थशास्त्रम् पञ्चतन्त्रम्स्त्रीधर्मनीतिस्त्रीशिक्षाQuestion 13 of 1614. रमाबाई महोदयायाः निधनम् कदा अभवत्?1922 तमे वर्षे 1934 तमे वर्ष1914 तमे वर्षे1858 तमे वर्षेQuestion 14 of 1615. ‘धनवान्’ पदस्य विपरीतार्थकपदम् किम् अस्ति?मधुरः विपरीतःधनीविपन्नःQuestion 15 of 1616. ‘रमायाः’ पदे किम् वचनम्?एकवचनम् द्विवचनम्बहुवचनम्किमपि नQuestion 16 of 16 Loading...