संस्कृत MCQ Chapter 8 Class 7 Sanskrit त्रिवर्ण ध्वज MCQ’s For All Chapters – Sanskrit Class 7th 1. अस्माकं ध्वजे कति वर्णाः सन्ति?एकः द्वौत्रयःचत्वारःQuestion 1 of 132. त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?हरितवर्णः केशरवर्णःश्वेतवर्णःन कोऽपिQuestion 2 of 133. त्रिवर्णः ध्वजः कस्य प्रतीकः?स्वाभिमानस्य अभिमानस्यमहाबलस्यविजयस्यQuestion 3 of 134. अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?शक्त्याः समृद्धेःगर्वस्यशान्त्याःQuestion 4 of 135. अस्माभिः कस्य मानसम्मानस्य रक्षा करणीया?राष्ट्रध्वजस्य राष्ट्रियस्यभारतीयस्यशत्रुजनस्यQuestion 5 of 136. अस्माकं कः विश्वविजयी भवेत्?वर्णाः त्रिवर्णम्त्रिवर्णध्वजःत्रयःQuestion 6 of 137. वयं स्वधर्मात-किं न कुर्याय?परिवादम् प्रमादम्निरलसताम्निरालस्यम्Question 7 of 138. केषां समक्षं विजयः सुनिश्चितः भवेत्?शत्रूणाम् मित्राणाम्स्वजनानाम्गुरुजनानाम्Question 8 of 139. विद्यालये कः ध्वजारोहणं करिष्यति?प्राचार्यः मन्त्रीनेताशिक्षकःQuestion 9 of 1310. अस्माकं ध्वजे हरितवर्णः कस्य सूचकः अस्ति ?शान्तेः समृद्धेःशौर्यस्यधैर्यस्यQuestion 10 of 1311. अस्माकं ध्वजे श्वेतवर्णः कस्य सूचकः अस्ति?वीरतायाः असत्यस्यधर्मस्यशान्तेःQuestion 11 of 1312. ‘अत्यजन्’ पदे कः पुरुषः?प्रथमः पुरुषः मध्यमः पुरुषःउत्तम पुरुषःपरः पुरुषःQuestion 12 of 1313. ‘स्वतन्त्रतायाः’ पदे का विभक्तिः?षष्ठी सप्तमीप्रथमाचतुर्थीQuestion 13 of 13 Loading...