संस्कृत MCQ Chapter 9 Class 7 Sanskrit अहमपि विद्यालयं गमिष्यामि MCQ’s For All Chapters – Sanskrit Class 7th 1. मातुलगृहं कः प्रस्थितः?गिरिजा मालिनीगिरिजायाः पुत्रःमालन्याः पुत्रःQuestion 1 of 142. गिरिजायाः सेविकया सह का आगच्छति?तस्याः पुत्री मालिनीतस्याः पुत्रःगिरिजाQuestion 2 of 143. का एकस्य गृहस्य कार्यं करोति स्म?सेविकायाः पुत्री मालिनीतस्याः पुत्रःगिरिजाQuestion 3 of 144. कस्य कृते धनस्य आवश्यकता अस्ति?पुत्री कृते मालिनी कृतेगृहसञ्चालनायगिरिजा कृतेQuestion 4 of 145. कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति?कार्यम् शिक्षायाः अधिकारःवार्तापालंभ्रमणंQuestion 5 of 146. कस्य पति रुग्णः आसीत्?गिरिजायाः मालन्याःसेविकायाःप्रतिवेशन्याःQuestion 6 of 147. सेविका कति गृहाणाम् कार्यं करोति स्म?त्रीणि चत्वारिअष्टपञ्च-षड्Question 7 of 148. बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?गणवेषं पुस्तकानिमाध्याह्नभोजनंसर्वाणिQuestion 8 of 149. वयं नीले गगने किं करवाम?वायुविहारम् तारकदर्शनम्क्रीडनम्पठनम्Question 9 of 1410. वयं दुःखित-कृषिक जनानां गृहेषु किं जनयाम?हर्षम् खेदम्धान्यम्धनम्Question 10 of 1411. वयं हिमवन्तं सोपानं कृत्वा कुत्र प्रविशाम?भूलोकम् तारकलोकम्चन्दिरलोकम्सूर्यलोकम्Question 11 of 1412. ‘गच्छाम’ पदस्य विपरीतार्थकपदम् किम् अस्ति?प्रतियाम यामविगच्छामअधिगच्छामQuestion 12 of 1413. ‘तुङ्गम्’ पदस्य समानार्थकपदम् किम् अस्ति?उन्नतम् नीचम्स्वच्छम्निर्मलम्Question 13 of 1414. ‘गगने’ पदे का विभक्तिः?सप्तमी प्रथमाद्वितीयापंचमीQuestion 14 of 14 Loading...