शेमुषी Class 9 Chapter 8 हिंदी में अनुवाद Shemushi Sanskrit CBSE Board
जटायोः शौर्यम् (जटायु की वीरता) प्रस्तुतोऽयं पाठ्यांश: महर्षिवाल्मीकिविरचितस्य “रामायणम्” इत्यस्य ग्रन्थस्य अरण्यकाण्डात् समुद्धृतोऽस्ति। अत्र जटायु-रावणयोः युद्धस्य वर्णनम् अस्ति । पक्षिराजोजटायुः पञ्चवटीकानने विलपन्त्याः सीतायाः करुणक्रन्दनं श्रुत्वा तत्र गच्छति । सः सीतापहरणे निरतं रावणं तस्मात् निन्द्यकर्मणः निवृत्त्यर्थं प्रबोधयति । परञ्च अपरिवर्तितमतिः रावणः तमेव अपसारयति । ततः पक्षिराजः तुण्डेन पादाभ्याञ्च प्रहरति, स्वनखैः रावणस्य गात्राणि विदारयति एवञ्च बहुविधा- क्रमणेन […]