सूक्तिमौक्तिकम् (सुविचारों या अच्छी बातों रूपी मोती)
🌸 संस्कृत में सारांशः —
चतुर्थः पाठः “सूक्तिमौक्तिकम्” नैतिकशिक्षाणां प्रदायकरूपेण विन्यस्तः, अस्मिन् विविधग्रन्थेभ्यः नानानैतिकशिक्षाप्रदानिपद्यानि सङ्गृहीतानि। अत्र सदाचरणस्य महिमा, प्रियवाण्याः आवश्यकता, परोपकारिणां स्वभावः, गुणार्जनस्य प्रेरणा, मित्रतायाः स्वरूपं, श्रेष्ठसङ्गतेः प्रशंसा सत्सङ्गतेः प्रभावश्च निरूपितः। संस्कृतसाहित्ये नीतिग्रन्थानां समृद्धा परम्परा, तत्र प्रतिपादितशिक्षाणाम् अनुपालनं कृत्वा जीवनं सफलीकर्तुं शक्नुमः। प्रथमश्लोके मनुस्मृतेः “वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च, अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः” इति वृत्तसंरक्षणस्य महत्त्वं वर्णितं, वित्तक्षये अक्षीणः, वृत्तक्षये हतः भवति। विदुरनीतौ “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्, आत्मनः प्रतिकूलानि परेषां न समाचरेत्” इति आत्मप्रतिकूलं परेषां न कर्तव्यं। चाणक्यनीतौ “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः, तस्मात् तदेव वक्तव्यं वचने का दरिद्रता” इति प्रियवाक्यं वक्तव्यं, वचने दरिद्रता न। सुभाषितरत्नभाण्डागारे “पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः, नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः” इति सज्जनानां विभूतयः परोपकाराय भवन्ति। मृच्छकटिके “गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा, गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः” इति गुणार्जनं कर्तव्यं, गुणी दरिद्रः अगुणी धनिकात् श्रेष्ठः। नीतिशतके “आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्, दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम्” इति खलसज्जनानां मैत्री दिनछायावत् भिन्ना भवति। भामिनीविलासे “यत्रापि कुत्रापि गता भवेयुहँसा महीमण्डलमण्डनाय, हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः” इति हंसाः कुत्रापि गत्वा पृथिव्यां शोभां वर्धयन्ति, सरोवराणां हानिः विप्रयोगे भवति। हितोपदेशे “गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः, आस्वाद्यतोयाः प्रवहन्ति नद्यः, समुद्रमासाद्य भवन्त्यपेयाः” इति गुणाः गुणज्ञेषु गुणाः, निर्गुणेषु दोषाः भवन्ति, यथा आस्वाद्यतोयाः नद्यः समुद्रे अपेयाः भवन्ति। पाठे एकपदेन, पूर्णवाक्येन उत्तराणि, विशेषणविशेष्ययोजनं, श्लोकाशयं, भिन्नप्रकृतिकपदं, स्थूलपदाधारितप्रश्ननिर्माणं, लोट्लकारपरिवर्तनं च अभ्यासाः विद्यन्ते, यैः नैतिकशिक्षा ग्राह्या भवति।
🌼 हिन्दी में सारांश —
(यह पाठ “सूक्तिमौक्तिकम्” नैतिक शिक्षाओं को देने के रूप में प्रस्तुत है, इसमें विभिन्न ग्रंथों से नैतिक शिक्षा देने वाले पद्य संकलित हैं। इसमें सदाचार की महिमा, प्रिय वाणी की आवश्यकता, परोपकारी स्वभाव, गुण अर्जन की प्रेरणा, मित्रता का स्वरूप, अच्छी संगति की प्रशंसा और सत्संगति के प्रभाव का निरूपण है। संस्कृत साहित्य में नीति ग्रंथों की समृद्ध परंपरा है, वहाँ बताई शिक्षाओं का पालन कर जीवन सफल बनाया जा सकता है। पहले श्लोक में मनुस्मृति से “वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च, अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः” से चरित्र संरक्षण का महत्व बताया गया है, धन के नष्ट होने पर व्यक्ति अक्षीण रहता है, चरित्र नष्ट होने पर पूरी तरह नष्ट हो जाता है। विदुरनीति में “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्, आत्मनः प्रतिकूलानि परेषां न समाचरेत्” से खुद को अप्रिय कार्य दूसरों के साथ न करें। चाणक्यनीति में “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः, तस्मात् तदेव वक्तव्यं वचने का दरिद्रता” से मीठे वचन बोलने चाहिए, बोलने में कंजूसी क्यों। सुभाषितरत्नभंडागार में “पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः, नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः” से सज्जनों की संपत्ति परोपकार के लिए होती है। मृच्छकटिक में “गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा, गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः” से गुण अर्जन का प्रयास करना चाहिए, गुणी गरीब गुणहीन धनी से श्रेष्ठ है। नीतिशतक में “आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्, दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम्” से दुष्ट और सज्जनों की मित्रता दिन की छाया जैसी अलग होती है। भामिनीविलास में “यत्रापि कुत्रापि गता भवेयुहँसा महीमण्डलमण्डनाय, हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः” से हंस कहीं भी जाकर पृथ्वी की शोभा बढ़ाते हैं, सरोवरों का नुकसान हंसों से अलग होने में है। हितोपदेश में “गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः, आस्वाद्यतोयाः प्रवहन्ति नद्यः, समुद्रमासाद्य भवन्त्यपेयाः” से गुण जानकारों में गुण रहते हैं, गुणहीनों में दोष बन जाते हैं, जैसे स्वादिष्ट जल वाली नदियाँ समुद्र में मिलकर अपेय हो जाती हैं। पाठ में एक पद में उत्तर, पूर्ण वाक्य में उत्तर, विशेषण-विशेष्य मिलान, श्लोक का आशय, भिन्न प्रकृति पद, स्थूल पद पर प्रश्न निर्माण, लोट् लकार परिवर्तन आदि अभ्यास हैं, जिनसे नैतिक शिक्षा ग्रहण की जाती है।)
Leave a Reply