सिकतासेतुः (बालू का पुल)
🌸 संस्कृत में सारांशः —
प्रस्तुतः सप्तमः पाठः “सिकतासेतुः” नाम्ना सोमदेवविरचितस्य “कथासरित्सागरः” इति कथाग्रन्थस्य सप्तमाध्यायेन संनादति। अस्मिन् नाट्यांशे तपोदत्तनामकः कुमारः तपसा विद्यां प्राप्तुं यत्नशीलः चित्रितः अस्ति। सः बाल्ये पितृचरणैः क्लेश्यमानः विद्या न अधीतवान्, येन कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्। आत्मग्लान्या सः वदति: “हा विधे! किम् इदं मया कृतम्?” इति, श्लोकं च उदाहरति: “परिधानैरलङ्कारैर्भूषितोऽपि न शोभते। नरो निर्मणिभोगीव सभायां यदि वा गृहे॥” अर्थात् विद्या विना नरः सभायां गृहे वा रत्नरहितसर्पवत् न संनादति। अधुना सः तपश्चर्यया विद्यामवाप्तुं संनादति। नद्याः तटे जलोच्छलनध्वनिं श्रुत्वा सः पश्यति यत् पुरुषवेषधारी देवराजः इन्द्रः सिकताभिः सेतुं निर्मातुं यतति। तपोदत्तः सहासं वदति: “हन्त! नास्त्यभावो जगति मूर्खाणाम्!” इति, श्लोकं च कथयति: “रामो बबन्ध यं सेतुं शिलाभिर्मकरालये। विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥” अर्थात् रामः शिलाभिः समुद्रे सेतुं बबन्ध, त्वं सिकताभिः तत् कृत्वा राममपि अतिक्रामसि। पुरुषः प्रतिवक्ति यत् प्रयत्नेन सर्वं सिद्धति, यदि तपोदत्तः विना अध्ययनं केवलं तपसा विद्यां प्राप्नोति, तर्हि सः सिकताभिः सेतुं निर्माति। सः श्लोकति: “विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्। यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥” तपोदत्तः स्वदोषं संनादति यत् विद्या तपसामात्रेण न, अपितु गुरुकुले अध्ययनात् प्राप्यते। सः पुरुषं प्रणम्य गुरुकुलं गच्छति। पाठस्य अन्ते अन्वयः, अभ्यासप्रश्नाः यथा एकपदोत्तरं, पूर्णवाक्योत्तरं, भिन्नपदचयनं, सर्वनामप्रयोगः, कथनं कः कम् प्रति, प्रश्ननिर्माणं, समासविग्रहः, वाक्यरचना च दत्तं यत् पाठस्य बोधं दृढति। एषा कथा प्रयत्नस्य उचितमार्गस्य च महत्त्वं दर्शति।
🌼 हिन्दी में सारांश —
हिन्दी सारांश: यह अध्याय संस्कृत कक्षा ९ का सातवाँ पाठ “सिकतासेतुः” है, जो सोमदेव के “कथासरित्सागर” के सातवें अध्याय पर आधारित है। इसमें तपोदत्त नामक एक युवा का वर्णन है, जो तपस्या द्वारा विद्या प्राप्त करने का प्रयास करता है। बचपन में पिता के कष्टों के कारण उसने विद्या नहीं पढ़ी, जिससे परिवार, मित्र और रिश्तेदारों द्वारा उसकी निंदा हुई। वह आत्मग्लानि में कहता है: “हा विधे! किम् इदं मया कृतम्?” और श्लोक कहता है कि विद्या के बिना व्यक्ति सभा या घर में रत्नहीन सर्प की तरह नहीं चमकता। अब वह तप से विद्या प्राप्त करने का संकल्प लेता है। नदी तट पर जल की आवाज सुनकर वह देखता है कि एक पुरुष (देवराज इन्द्र पुरुष वेश में) रेत से सेतु बनाने की कोशिश कर रहा है। तपोदत्त हँसते हुए कहता है कि राम ने पत्थरों से समुद्र पर सेतु बनाया, तुम रेत से बनाकर उनसे आगे निकलना चाहते हो। पुरुष जवाब देता है कि यदि तपोदत्त बिना पढ़ाई के तप से विद्या पा सकता है, तो वह रेत से सेतु बना सकता है। तपोदत्त को अपनी गलती समझ आती है कि विद्या तप से नहीं, गुरुकुल में अध्ययन से मिलती है। वह पुरुष को प्रणाम कर गुरुकुल जाता है। पाठ के अंत में अन्वय, अभ्यास प्रश्न जैसे एकपद उत्तर, पूर्ण वाक्य उत्तर, भिन्न पद चयन, सर्वनाम प्रयोग, कथन विश्लेषण, प्रश्न निर्माण, समास विग्रह, और वाक्य रचना दिए गए हैं, जो पाठ की समझ को मजबूत करते हैं। यह कथा उचित मार्ग और प्रयास के महत्व को दर्शाती है।
Leave a Reply