MCQ सिकतासेतुः Chapter 7 Sanskrit Class 9 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 9th 1. कस्य विरचितात् ग्रन्थात् अयं नाट्यांशः? (इस नाटक अंश को किसकी रचना वाली किताब से लिया गया है?)विष्णुशर्मणः (विष्णुशर्मा)कालिदासस्य (कालिदास)सोमदेवस्य (सोमदेव)भासस्य (भास)Question 1 of 202. कस्मिन् अध्याये आधारितः अयं नाट्यांशः? (यह नाटक अंश किस अध्याय पर आधारित है?)पञ्चमे (पाँचवें)सप्तमे (सातवें)नवमे (नौवें)प्रथमे (पहले)Question 2 of 203. कुमारस्य नाम किम्? (लड़के का नाम क्या है?)इन्द्रः (इंद्र)तपोदत्तः (तपोदत्त)पुरुषः (पुरुष)रामः (राम)Question 3 of 204. तपोदत्तः बाल्ये किम् न अधीतवान्? (तपोदत्त ने बचपन में क्या नहीं पढ़ा?)विद्याम् (विद्या)तपः (तप)क्रीडाम् (खेल)भोजनम् (खाना)Question 4 of 205. तपोदत्तः कैः गर्हितः अभवत्? (तपोदत्त की निंदा किसने की?)गुरुभिः (गुरुओं ने)कुटुम्बिभिः मित्रैः ज्ञातिजनैः च (परिवार, दोस्त, रिश्तेदारों ने)राजभिः (राजाओं ने)देवैः (देवताओं ने)Question 5 of 206. तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः? (तपोदत्त किससे विद्या पाना चाहता है?)तपश्चर्यया (तपस्या से)क्रीडया (खेल से)भोजनेन (खाने से)निद्रया (सोने से)Question 6 of 207. पुरुषः काभिः सेतुं निर्मातुं प्रयतते? (पुरुष किससे पुल बनाता है?)शिलाभिः (पत्थरों से)सिकताभिः (रेत से)काष्ठैः (लकड़ी से)लोहेन (लोहे से)Question 7 of 208. तपोदत्तः पुरुषं दृष्ट्वा किम् करोति? (तपोदत्त पुरुष को देखकर क्या करता है?)प्रहसति (हँसता है)रोदिति (रोता है)क्रुध्यति (गुस्सा होता है)भयति (डरता है)Question 8 of 209. रामः सेतुं काभिः बबन्ध? (राम ने पुल किससे बाँधा?)बालुकाभिः (रेत से)शिलाभिः (पत्थरों से)सिकताभिः (रेत से)जलैः (पानी से)Question 9 of 2010. पुरुषः सेतुं कथं करिष्यामि इति वदति? (पुरुष कहता है पुल कैसे बनाऊँगा?)स्वसंकल्पदृढतया (अपने मजबूत संकल्प से)गुरुणा (गुरु से)राज्ञा (राजा से)मित्रेण (दोस्त से)Question 10 of 2011. पुरुषः किम् न विश्वसिति? (पुरुष किस पर विश्वास नहीं करता?)सोपानसहायतया (सीढ़ी की मदद से)तपसा (तपस्या से)गुरुणा (गुरु से)विद्यया (विद्या से)Question 11 of 2012. पुरुषः कथं गन्तुं क्षमः? (पुरुष कैसे जाने में सक्षम है?)समुत्प्लुत्य (कूदकर)गत्वा (चलकर)धावित्वा (दौड़कर)नदित्वा (तैरकर)Question 12 of 2013. तपोदत्तः पुरुषं कथं सम्बोधयति? (तपोदत्त पुरुष को कैसे बुलाता है?)भो महाशय (हे महाशय)भो राजन् (हे राजा)भो मित्र (हे दोस्त)भो तपस्विन् (हे तपस्वी)Question 13 of 2014. पुरुषः तपोदत्तं कथं सम्बोधयति? (पुरुष तपोदत्त को कैसे बुलाता है?)भो महाशय (हे महाशय)भोस्तपस्विन् (हे तपस्वी)भो मित्र (हे दोस्त)भो राजन् (हे राजा)Question 14 of 2015. तपोदत्तः कस्याः अवमानना इति मन्यते? (तपोदत्त किसकी बेज्जती मानता है?)सरस्वत्याः (सरस्वती की)शारदायाः (शारदा की)लक्ष्म्याः (लक्ष्मी की)पार्वत्याः (पार्वती की)Question 15 of 2016. तपोदत्तः अन्ते कुत्र गच्छति? (तपोदत्त अंत में कहाँ जाता है?)गृहम् (घर)गुरुकुलम् (गुरुकुल)वनम् (जंगल)नदीम् (नदी)Question 16 of 2017. पुरुषः कः आसीत्? (पुरुष कौन था?)तपोदत्तः (तपोदत्त)इन्द्रः (इंद्र)रामः (राम)हनुमान् (हनुमान)Question 17 of 2018. श्लोके कः न शोभते? (श्लोक में कौन सुंदर नहीं लगता?)निर्मणिभोगी (बिना मणि का साँप)धनी (अमीर)विद्वान् (विद्वान)राजा (राजा)Question 18 of 2019. कः अतिरामताम् यासि? (कौन बहुत सुंदर जा रहा है?)रामः (राम)पुरुषः (पुरुष)तपोदत्तः (तपोदत्त)हनुमान् (हनुमान)Question 19 of 2020. विद्या कथं वशे स्यात्? (विद्या कैसे वश में आएगी?)तपोभिः (तपस्या से)लिप्यक्षरज्ञानेन (लिखाई-पढ़ाई से)क्रीडया (खेल से)निद्रया (सोने से)Question 20 of 20 Loading...
Leave a Reply