MCQ जटायोः शौर्यम् Chapter 8 Sanskrit Class 9 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 9th 1. जटायुः कस्य सारथिं हतवान् ? (जटायु ने किसका सारथी मारा?)दशरथस्य (दशरथ का)लक्ष्मणस्य (लक्ष्मण का)रावणस्य (रावण का)रामस्य (राम का)Question 1 of 202. रावणः कीदृशः अभवत् ? (रावण कैसा हो गया?)सरथः (रथ सहित)हताश्वः (घोड़े मारे गए)साश्वः (घोड़े सहित)सैनिकः (सैनिक)Question 2 of 203. जटायुः कीदृशः आसीत् ? (जटायु कैसा था?)मनुष्यः (मनुष्य)देवः (देव)पतगसत्तमः (पक्षियों में श्रेष्ठ)राक्षसः (राक्षस)Question 3 of 204. रावणः जटायुं केन अभिजघान ? (रावण ने जटायु को किससे मारा?)पादेन (पैर से)नखैः (नाखूनों से)तलेन (तलवार से)चापेन (धनुष से)Question 4 of 205. जटायुः कस्य बाहून् व्यपाहरत् ? (जटायु ने किसकी भुजाएँ काटीं?)हनुमतः (हनुमान की)रावणस्य (रावण की)विभीषणस्य (विभीषण की)रामस्य (राम की)Question 5 of 206. कवची कः ? (कवचधारी कौन है?)रामः (राम)जटायुः (जटायु)रावणः (रावण)लक्ष्मणः (लक्ष्मण)Question 6 of 207. विरथः कः अभवत् ? (रथहीन कौन हुआ?)सारथिः (सारथी)रावणः (रावण)अश्वः (घोड़ा)जटायुः (जटायु)Question 7 of 208. पतगेश्वरः कः ? (पक्षिराज कौन है?)गरुडः (गरुड़)हनुमान् (हनुमान)रावणः (रावण)जटायुः (जटायु)Question 8 of 209. भग्नधन्वा कः ? (धनुष टूटा हुआ कौन?)रामः (राम)जटायुः (जटायु)रावणः (रावण)लक्ष्मणः (लक्ष्मण)Question 9 of 2010. क्रोधमूर्च्छितः कः ? (क्रोध से मूर्छित कौन?)सीता (सीता)रावणः (रावण)सारथिः (सारथी)जटायुः (जटायु)Question 10 of 2011. णिनि-प्रत्ययेन कवच + णिनि = ? (कवच + णिनि = ?)कवचवान् (कवच वाला)कवचितः (कवच से)कवचिन् (कवची)कवचधारी (कवचधारी)Question 11 of 2012. णिनि-प्रत्ययेन शर + णिनि = ? (शर + णिनि = ?)शरितः (शर से)शरिन् (शरी)शरवान् (शर वाला)शरधारी (शर धारक)Question 12 of 2013. णिनि-प्रत्ययेन कुशल + णिनि = ? (कुशल + णिनि = ?)कुशलतः (कुशलता से)कुशलकारी (कुशल करने वाला)कुशलिन् (कुशली)कुशलवान् (कुशल वाला)Question 13 of 2014. णिनि-प्रत्ययेन धन + णिनि = ? (धन + णिनि = ?)धनतः (धन से)धनिन् (धनी)धनकारी (धन करने वाला)धनवान् (धन वाला)Question 14 of 2015. णिनि-प्रत्ययेन दण्ड + णिनि = ? (दण्ड + णिनि = ?)दण्डतः (दण्ड से)दण्डकारी (दण्ड करने वाला)दण्डिन् (दण्डी)दण्डवान् (दण्ड वाला)Question 15 of 2016. पञ्चानां वटानां समाहारः = ? (पाँच वट वृक्षों का समूह = ?)पञ्चकम् (पाँच का)वटी (वटी)पञ्चवटः (पाँच वट)पञ्चवटी (पंचवटी)Question 16 of 2017. सप्तानां पदानां समाहारः = ? (सात पदों का समूह = ?)सप्तकम् (सात का)सप्तपदी (सप्तपदी)पदी (पदी)सप्तपदम् (सात पद)Question 17 of 2018. अष्टानां भुजानां समाहारः = ? (आठ भुजाओं का समूह = ?)अष्टकम् (आठ का)भुजाष्टकम् (आठ भुजा)अष्टभुजः (अष्टभुज)अष्टबाहुः (अष्टबाहु)Question 18 of 2019. चतुर्णां मुखानां समाहारः = ? (चार मुखों का समूह = ?)चतुष्कम् (चार का)चतुर्मुखः (चतुर्मुख)मुखचतुष्टयम् (चार मुख)चतुर्मुखम् (चार मुख)Question 19 of 2020. विलपन्त्याः विलोमपदम् किम् ? (विलपन्ती का विलोम क्या है?)गायन्ती (गाती हुई)नृत्यन्ती (नाचती हुई)रोदन्ती (रोती हुई)हसन्ती (हँसती हुई)Question 20 of 20 Loading...
Leave a Reply