MCQ भारतीवसन्तगीतिः Chapter 1 Sanskrit Class 9 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 9th 1. वहति मन्दमन्दं सनीरे ...... | समीरे नीरतीरेहमीरेमजरीYour comments:Question 1 of 172. ललित-पललवे ..... पुष्पयुञ्ज । प्रकृतेः ललितेःपादपेःसलिलेःYour comments:Question 2 of 173. “कलापा" शब्दस्य कः अर्थः ?समूह ढेरपंक्तिइनमें से कोई नहींYour comments:Question 3 of 174. “काकली" शब्दस्य कः अर्थः ? कोयल का घर कोयल के बच्चे कोयल की आवाज कोयल के रंगYour comments:Question 4 of 175. “सनीरे" शब्दस्य कः अर्थः ? जल से पूर्ण जल के साथ जल के बिना जल के अंदरYour comments:Question 5 of 176. “समीरे" शब्दस्य कः अर्थः ?हवा पर हवा से हवा में हवा के द्वाराYour comments:Question 6 of 177. “कलिन्दात्माजाया” शब्दस्य कः अर्थः ? यमुना में यमुना नदी के यमुना में उत्पन्न यमुना के तट परYour comments:Question 7 of 178. कविः कस्मिन् कथयति अये वाणि ! नवीनां वीणां निनादय ? समीरे वीणापाणि पल्लवेएतेषु कोऽपि नYour comments:Question 8 of 179. वसन्ते किं भवति ? वसन्ते लसन्तीह सरसा रसालाः वसन्ते कूजन्ति च कोकिलाः क एवं ख द्वयोः एतेषु कोऽपि नYour comments:Question 9 of 1710. सरस्वत्याः वीणां श्रुत्वा किं परिवर्तनं भवतु ?भारतीय जनमानसे नवचेतनायाः सञ्चारः भवतु भारतीय जनमानसे शिक्षायाः सञ्चारः भवतु भारतीय जनमानसे अज्ञानाय सञ्चारः भवतु का एवम खा द्वायोYour comments:Question 10 of 1711. कविः भगवती भारती कस्याः नद्याः तटे वीणां वादयितुं कथयति ? गंगानद्याः तटे यमुनानद्या तटे सरस्वती नद्या तटे कृष्णयानद्याः तटेYour comments:Question 11 of 1712. सरसाः रसालाः कदा लसन्ति ? वसन्ते शीतेग्रीष्मःपल्लवेYour comments:Question 12 of 1713. शुद्ध रूपाणि चिनुत ।सलिलेन् सिलेलम् सलीलम्सीलालम्Your comments:Question 13 of 1714. शुद्ध रूपाणि चिनुत । मधुमाधवीनाम् मधुमाध्येनाम्मधुमाथवीनाम् मधुमेधविनाम्Your comments:Question 14 of 1715. "मधुमाधवीनाम्" शब्दस्य कः अर्थः ? मधुर मालती लताओं पर मधुर मालती लताओं से मधुर मालती लताओं के लिए मधुर मालती लताओं काYour comments:Question 15 of 1716. "ललितपल्लवे" शब्दस्य कः अर्थः ? मन को प्रसन्न करने वाले पत्ते मन को आकर्षित करने वाले पत्ते मन में रहने वाले पत्ते एतेषु कोऽपि नYour comments:Question 16 of 1717. "पुष्पपुजे" शब्दस्य कः अर्थः ? पुष्पों के समूह पर पुष्पों की माला पर पुष्पों के हार में एतेषु कोऽपि नYour comments:Question 17 of 17 Loading...
It is the very nice app