MCQ स्वर्णकाकः Chapter 2 Sanskrit Class 9 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 9th 1. अस्य पाठस्य किं नामः अस्ति ? स्वर्णकाकः सोमप्रभम भातृस्नेहस्तु तरवे नमोस्तुYour comments:Question 1 of 202. 'स्वर्णकाकः' पाठस्य रचयेता कः अस्ति ? श्रीधर पाठकः हरिसेन शास्त्रिणः श्रीपद्य शास्त्रिणः एतेषु कोऽपि नYour comments:Question 2 of 203. अयं पाठः ...... इति कथा सङग्रहात् ग्रहीतोऽस्ति। “विश्वकथाशतकम्" “काकली" “मान्जरी" “मेघदूत”Your comments:Question 3 of 204. 'दहिता' शब्दस्य कः अर्थः अस्ति ? पुत्र पुत्रीमातापिताYour comments:Question 4 of 205. 'स्थाल्याम्' शब्दस्य कः अर्थः ? प्लेट में बर्तन में थाली में कटोरी मेंYour comments:Question 5 of 206. 'खगेभ्यः' शब्दस्य कः अर्थः ? पक्षियों से पक्षियों के लिए पक्षियों का पक्षियों परYour comments:Question 6 of 207. एषा कथा किं देशस्य श्रेष्ठा लोककथा अस्ति ?म्यांमार नार्वेभारतस्वीडनYour comments:Question 7 of 208. पुरा कस्मिश्चिद् ग्रामे एका निर्धना ....... न्यवसत् । वृद्ध पुरुषः वृद्धा स्त्री बालिकाःकृषकःYour comments:Question 8 of 209. शुद्ध रूपाणि चिनुत । विरेचीत्तम् वीराचितेमविरचित्तम्वीरचीत्तम्Your comments:Question 9 of 2010. शुद्ध रूपाणि चिनुत । दुष्परिणामः दूसपरिणामः दुस्परीणामःदूस्परीनामःYour comments:Question 10 of 2011. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ? कठोर हृदयाः विनम्र मनोहरा सरसः हृदया एतेषु कोऽपि नYour comments:Question 11 of 2012. एकदा माता स्थाल्यां किं निक्षिप्य पुत्रीम् अदिशत् ? ओदनम् तर्कतण्डुलान्क्षीरम्Your comments:Question 12 of 2013. माता पुत्रीम् किम् आदिशत् ? 'सूर्यातपे तण्डुलान् खगेभ्यो रक्ष' सूर्यातपे तण्डुलान् पक्षिभ्योः रक्ष' 'सूर्यातपे तण्डुलान् नरेभ्यः रक्ष' एतेषु कोऽपि नYour comments:Question 13 of 2014. “समड्डीय” शब्दस्य कः अर्थः ?पास बैठकर चलकरफैलाकरउड़करYour comments:Question 14 of 2015. "स्वर्णपक्षः” शब्दस्य कः अर्थः ? सोने से बना हुआ सोने का पंख सोने का शंख सोने का दंतYour comments:Question 15 of 2016. "रजतचन्चुः" शब्दस्य कः अर्थः ? चाँदी से बनी हुई चाँदी की चोंच चाँदी के समान इनमें से कोई नहींYour comments:Question 16 of 2017. "तण्डुलान्” शब्दस्य कः अर्थः ?चावलों को चावलों के लिए चावलों में चावलों परYour comments:Question 17 of 2018. “मा शुचः” शब्दस्य कः अर्थः ?दुःखी मत हो दुःख मत करो दुःख से दुःख प्रकट करनाYour comments:Question 18 of 2019. "प्रासादः" शब्दस्य कः अर्थः ? घर आंगन महलपकवानYour comments:Question 19 of 2020. “गवाक्षात्" शब्दस्य कः अर्थः ? खिड़की पर खिड़की में खिड़की से खिड़की के नीचेYour comments:Question 20 of 20 Loading...
nice question
Good
It was a medium test
I wants mcqs of chapter 2 in Sanskrit