MCQ स्वर्णकाकः Chapter 2 Sanskrit Class 9 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 9th 1. "प्रातशशः" शब्दस्य कः अर्थः ? दोपहर का खाना सुबह का नाश्ता रात का भोजन सुबह की सैरYour comments:Question 1 of 202. "व्याजहार" शब्दस्य कः अर्थः ? सुना बोलाकहादेखाYour comments:Question 2 of 203. "लुब्धा" शब्दस्य कः अर्थः ? लोभी क्रोधीझगड़ालुद्वेषीYour comments:Question 3 of 204. शुद्ध रूपाणि चिनुत । निरधना नीर्धनानिर्धनाएतेषु कोऽपि नYour comments:Question 4 of 205. शुद्ध रूपाणि चिनुत । शवरणकाकः स्वर्णकाकः षवर्णकाकः सव्रणकाकःYour comments:Question 5 of 206. शुद्ध रूपाणि चिनुत । नीवारयन्ति नीवैरयन्ति निवारयन्तिएतेषु कोऽपि नYour comments:Question 6 of 207. शुद्ध रूपाणि चिनुत ।दास्यामि दाण्यामिदाशयामिदाश्यामिYour comments:Question 7 of 208. शुद्ध रूपाणि चिनुत ।वृक्षस्योपरी वृक्षस्योपरि व्रक्षश्योपरी एतेषु कोऽपि नYour comments:Question 8 of 209. शुद्ध रूपाणि चिनुत । कृस्यामि करिष्यामिक्रस्यामिकृष्यामिYour comments:Question 9 of 2010. शुद्ध रूपाणि चिनुत । पर्यत्यजत् परयतयजेतप्रयत्यजतपृयत्यजतYour comments:Question 10 of 2011. प्रासादः कीदृशः वर्तते ?स्वर्णमयः रजतमयःताममयः एतेषु कोऽपि नYour comments:Question 11 of 2012. कन्या किम् अवदत ?अहं सबलेव दुहिता अस्मि अहं निर्धनमातु दुहिता अस्मि ताम स्थालयाम् एव अहं एतेषु कोऽपि नYour comments:Question 12 of 2013. गृहमागत्य तया का समुदघाटिता ? मजूषा कृष्णसर्पःसोपानम्तण्डुलान्Your comments:Question 13 of 2014. लोभाविष्टा बालिका की दृशीं मञ्जूषा नमति ? ताममय स्वर्णमयरजतमयधातुमयYour comments:Question 14 of 2015. लुब्धया बालिकया किं फलं प्राप्तम् ? श्रमस्य क्रोधस्यलोभस्य दुखस्यYour comments:Question 15 of 2016. ग्रामे एका ......... वृद्धा स्त्री न्यवसत् निर्धना धनिकानिर्बलालुब्धाYour comments:Question 16 of 2017. एकदा माता स्थालयां ........ निक्षिभ्य पुत्रीम् आदिशत् ।तण्डुलान् तर्क ओदनम्भोजनम्Your comments:Question 17 of 2018. 'सूर्यातये तण्डुलान् ........ रक्षा' खगेभ्यो पक्षियोभ्यो नरेभ्यपुत्रेभ्यःYour comments:Question 18 of 2019. तस्मिन्नेव ग्रामे एका अपरा ...... वृद्धा न्यवसत् । निर्धनाः लुब्धाधनिकानिर्बलाःYour comments:Question 19 of 2020. लुब्धा वृद्धा ..... रहस्यमभिज्ञातवती ।स्वर्णकाकस्य तामकाकस्यरजतकाकस्यकृष्णकाकस्यYour comments:Question 20 of 20 Loading...
Leave a Reply