संस्कृत MCQ Chapter 4 Class 9 Sanskrit शेमुषी कल्पतरूःMCQ’s For All Chapters – Sanskrit Class 9th 1. अस्य पाठस्य किं नामः अस्ति ? गोदोहनम कल्पतरूः भान्तो बालः प्रत्यभिज्ञानम्Question 1 of 172. अयं पाठः कस्मात् कथासङग्राहत् सम्पादनं कृत्वा सऍहोतोऽस्ति ?वेतालपञ्चविंशतिः वेतालअष्ठविंशतिः वेतालनवविंशतिःएतेषु कोऽपि नQuestion 2 of 173. अस्मिन् पाठः कस्य निरूपणं वर्तते ? मनोरञ्जकघटनाभिः विस्मयकारिघटनाभिःजीवनमूल्यानांसर्वेःQuestion 3 of 174. जीमूतवाहनः स्वगृहोद्याने स्थितकल्पवृक्षण किं याचते ? सांसारिकप्राणिनां दुःखानि अपाकरणाय वरं याचते सांसारिकनारिणां दुःखानि अपाकरणाय वरं याचते पारिवारिकप्राणिनां दुःखानि अपाकरणाय वरं याचते एतेषु कोऽपि नQuestion 4 of 175. जीमूतवाहनः ......... न याचते |भौतिकपदार्थान् लौकिकपदार्थान्अलौकिकपदार्थान्जैविकपदार्थान्Question 5 of 176. अस्मिन् संसारे केवलं ......... एव सर्वोत्कृष्टं चिरस्थानि तत्वम् अस्ति । परोपकारः धनायःस्वास्थायभोजनायQuestion 6 of 177. संसारे अस्मिन् ........ अनश्वरः भवति । भौतिक पदार्थाः परोपकारधनम्भोजनम्Question 7 of 178. अस्ति ...... नाम सर्वरत्नभूमिः नगेन्द्रः । हिमवान् दयावान्महावान्शिववान्Question 8 of 179. कञ्चनपुरं नाम नगरं कुत्र विभाति स्म ?सानोः निकषे सानोः मध्येः सानोः उपरि हानोः उपरिQuestion 9 of 1710. कस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः ? श्रीमान् विद्याधरपतिस्य श्रीमान् केशवधरपतिस्य श्रीमान् हरिधरपतिस्य एतेषु कोऽपि नQuestion 10 of 1711. जीमूतवाहनः कीदृशः आसीत् ?महान् दानवीरः सर्वभूतानुकम्यो द्वयोःएतेषु कोऽपि नQuestion 11 of 1712. शुद्ध रुपाणि चिनुत् । कथासड़ग्रहात कथासघ्रहातकथासङगहयात् एतेषु कोऽपि नQuestion 12 of 1713. शुद्ध रुपाणि चिनुत् । नीरूपणं निरूपणं नीरुपणंनीर्पणम्Question 13 of 1714. शुद्ध रुपाणि चिनुत् । चीरस्थायी चीरस्थाईचिरस्थायिचीरस्थाइQuestion 14 of 1715. शुद्ध रुपाणि चिनुत् । कल्पतरू: कलपतरुकलपत्रयुएतेषु कोऽपि नQuestion 15 of 1716. शुद्ध रुपाणि चिनुत् । असमाभीः अस्माभिःअसमोभिःएतेषु कोऽपि नQuestion 16 of 1717. शुद्ध रुपाणि चिनुत् ।तीसठति तिषठतितीशठतितिष्ठतिQuestion 17 of 17 Loading...