MCQ सूक्तिमौक्तिकम्सं Chapter 4 Sanskrit Class 9 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 9th 1. अस्य पाठस्य किं नाम् अस्ति ? गोदोहनम् कल्पतरूःसूक्तिमौक्तिक्म्भान्तोबालःYour comments:Question 1 of 172. अयं पाठः कस्य प्रदायकरूपेण वर्तते ? नैतिकशिक्षाणां भौतिकशिक्षाणां शारिरिकशिक्षाणां जैविकशिक्षाणांYour comments:Question 2 of 173. संस्कृत साहित्ये ...... समृद्धा परम्परा दृश्यते । शैक्षिकग्रन्थानां नीतिग्रन्थानांभौतिकग्रन्थानां आत्मिकग्रन्थानांYour comments:Question 3 of 174. वृक्षा किं न खादन्ति ? भोजनम् फलम्शाकम्तक्रम्Your comments:Question 4 of 175. आत्मनः प्रतिकूलानि ..... न समाचरेत् । परेषां स्वेशांहरेशांनरेशांYour comments:Question 5 of 176. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति ..... I मानवः प्राणिनःजन्तवःवृक्षाःYour comments:Question 6 of 177. कुत्र दरिद्रता न भवेत् ? वक्तव्यं वचने खादन्ति फलानि पिबन्ति दुग्धे एतेषु कोऽपि नYour comments:Question 7 of 178. स्वयं न खादन्ति फलानि ....... | जनाः वृक्षाःवनाःप्राणिनःYour comments:Question 8 of 179. सतां विभूतयः किं भवति ? सहानुभूतियः मित्रतायाःपरोपकारय एतेषु कोऽपि नYour comments:Question 9 of 1710. कस्य मैत्री आरम्भगुर्वी भवति ? खलानाम् साधुनाम्मित्राणाम्एतेषु कोऽपि नYour comments:Question 10 of 1711. वयमं वितं वृतं वा कथम् रक्षेत् ? धावेन खादेनयत्नेनकर्मेणYour comments:Question 11 of 1712. सज्जनानां मैत्री कीदृशी भवति ? निर्गुणः गुणयुक्तःविप्रयोगःक्षयिणीYour comments:Question 12 of 1713. शुद्ध रूपाणि चिनुत । नीरूपणम् नीरउपणम्निरूपणम् निऊर्यणम् Your comments:Question 13 of 1714. शुद्ध रूपाणि चिनुत । परम्परा प्रमपरापर्मपराप्रम्मपराYour comments:Question 14 of 1715. शुद्ध रूपाणि चिनुत । दरश्यते दृश्यतेद्रश्यतेदर्श्यतेYour comments:Question 15 of 1716. शुद्ध रूपाणि चिनुत । संस्कर्त संस्क्रत संस्कृतसंस्करतYour comments:Question 16 of 1717. शुद्ध रूपाणि चिनुत । कृत्वा क्रत्वाकरत्वाकर्तवाYour comments:Question 17 of 17 Loading...
Leave a Reply