संस्कृत MCQ Chapter 7 Class 9 Sanskrit प्रत्यभिज्ञानम् MCQ’s For All Chapters – Sanskrit Class 9th 1. शुद्ध रूपाणि चिनुत ।करतवान् कृतवान्क्रतवान् कर्तवान्Question 1 of 152. शुद्ध रूपाणि चिनुत ।विस्मितःवीस्मितःवीसीमतः विसिमतःQuestion 2 of 153. शुद्ध रूपाणि चिनुत ।गृहीतः ग्रहीतगरहीत गर्हइतQuestion 3 of 154. शुद्ध रूपाणि चिनुत ।रूस्यत्येसरूष्यत्येषरूसयत्येश रूश्यतयेसQuestion 4 of 155. शुद्ध रूपाणि चिनुत ।अभिभास्यन्तेअभीभासयन्तेअभिभाष्यन्ते अभिभाश्यतेQuestion 5 of 156. शुद्ध रूपाणि चिनुत । तिरस्क्रियतेतीरस्क्रयतेतीरष्क्रयते तिरष्क्रयतेQuestion 6 of 157. शुद्ध रूपाणि चिनुत ।प्रच्छतिपरच्छतिपर्चछति पृच्छतिQuestion 7 of 158. शुद्ध रूपाणि चिनुत ।परहरन्तिप्रहरन्तिपृहरन्ति प्रहरन्तिQuestion 8 of 159. शुद्ध रूपाणि चिनुत ।आयूस्मान्आयुश्मान्आयुष्मान् आयूषमान्Question 9 of 1510. अपि कुशली देवकी पुत्रः ......... ।राघवः केशवःशिशवः भीमःQuestion 10 of 1511. अस्माकं ....... आत्मस्तवं कर्तुमनुचितम् ।कुलेगृहेहिते नगरेQuestion 11 of 1512. पितरम् ......स्मरन् अहं कथं हन्याम् ।भीमंनकुलंअर्जुनं कृष्णंQuestion 12 of 1513. अस्माकं कुले किमनुचितम् ?त्वमस्तवं कर्तुमआत्मस्तवं कर्तुमवयमस्तंव कर्तुमएतेषु कोSपि नQuestion 13 of 1514. कः अशस्त्रः आसीत् ?भीमःअभिमन्युःअर्जुनःकौरवःQuestion 14 of 1515. कः दर्पप्रशमनं कर्तुमिच्छति ?भीमसेनः अभिमन्युःराजाः अर्जुनःQuestion 15 of 15 Loading...