क्रीडा स्पर्धा Question Answer Sanskrit Chapter 9 Class 6 संस्कृत Ruchira
Solutions For All Chapters Sanskrit Class 6 1. उच्चारणं कुरुत- अहम् आवाम् वयम् माम् आवाम् अस्मान् मम आवयोः अस्माकम् त्वम् युवाम् यूयम् त्वाम् युवाम् युष्मान् तव युवयोः युष्माकम् Ans 2: निर्देशानुसारं परिवर्तनं कुरुत- यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – वयं नृत्यामः मैं नृत्य करता हूँ – हम […]