Notes For All Chapters – संस्कृत Class 8 सुभाषितस्सं पीत्वा जीवनं सफलं कुरु (सुंदर वचनों (सुभाषितों) का सेवन करके अपना जीवन सफल बनाओ।) १. पाठस्य नामः सुभाषितरसं पीत्वा जीवनं सफलं कुरु हिन्दी अनुवाद पाठ का नाम सुभाषितरस पीकर जीवन को सफल बनाओ २. पाठस्य विषयवस्तु सुभाषितानि = सुन्दराणि, हितकराणि वचनानि। एतानि वचनानि मानवजीवनस्य मार्गदर्शकानि भवन्ति। […]
Chapter 1 – विज्ञान का निरंतर बढ़ता संसार MCQ I Chapter 1 Vigyan Jigyasa Class 7 MCQ II Chapter 1 Vigyan Jigyasa Class 7 MCQ III Chapter 1 Vigyan Jigyasa Class 7 Chapter 2 – पदार्थों का अन्वेषण – अम्लीय, क्षारीय एवं उदासीन MCQ I Chapter 2 Vigyan Jigyasa Class 7 MCQ II Chapter 2 […]
Notes For All Chapters – संस्कृत Class 8 मञ्जुलमञ्जूषा सुन्दरसुरभाषा (मनोहारी भाषा की सुंदर मणि-मण्डली) १. पाठस्य परिचयः संस्कृतभाषा प्राचीनभारतीयसाहित्यस्य, संस्कृतेः च आधारभूतभाषा अस्ति। एषा भाषा सुन्दरसुरभाषा (सुन्दर + देवों की भाषा) इति प्रसिद्धा। ऋषयः, मुनयः, महाकवयः संस्कृतभाषां पल्लवितां, पोषितां च कृतवन्तः। संस्कृतम् न केवलं धार्मिके क्षेत्रे, किन्तु विज्ञान, गणित, खगोल, आयुर्वेद, दर्शन, कला, संगीत, […]
Notes For All Chapters – संस्कृत Class 8 डिजिभारतम् – युगपरिवर्त (डिजिटल भारत – युग परिवर्तन) १. पाठस्य विषयः अस्य पाठस्य मुख्यविषयः – डिजिटल्-भारतस्य प्रगति। डिजिटल् योजनया भारतम् युगपरिवर्तनं करोति। एकेन पिञ्जद्वारेण (मोबाइल-नोदनम्) सर्वं नागरिक-सौविध्यं लभ्यते। हिन्दी अनुवाद १. पाठ का विषय इस पाठ का मुख्य विषय है डिजिटल भारत की प्रगति। डिजिटल योजना भारत […]
Notes For All Chapters – संस्कृत Class 8 पश्यत कोणमैशान्यं भारतस्य मनोहरम् (देखो, कौन-सा स्थान भारत का सुंदर है।) १. पाठस्य विषयः अस्य पाठस्य मुख्यविषयः – भारतस्य ऐशान्यप्रदेशः (पूर्वोत्तरराज्यानि) । अत्र अष्टराज्यानि सन्ति – अरुणाचलप्रदेशः, असमः, मणिपुरम्, मेघालयः, मिजोरम्, नागालैण्डम्, त्रिपुरा, सिक्किमः। एतेषां समूहः “सप्तभगिन्यः एकः भ्राता च” इति प्रसिद्धः। हिन्दी अनुवाद १. पाठ का […]
Notes For All Chapters – संस्कृत Class 8 अल्पानामपि वस्तूनां संहतिः कार्यसाधिका (छोटी-छोटी वस्तुओं की एकता भी कार्य को सिद्ध करती है) १. पाठपरिचयः पाठनामः — अल्पानामपि वस्तूनां संहतिः कार्यसाधिका। ग्रन्थस्रोतः — हितोपदेशात्, मित्रलाभप्रकरणम्। लेखकः — पण्डितः नारायणशर्मा। पाठस्य विषयः — संकटकाले धैर्यं, एकता, आत्मविश्वासः, संघटनस्य बलम्। Hindi Translate १. पाठ परिचय पाठ का नाम […]
Chapter 1 Crop Production and Management Chapter 2 Microorganisms: Friend and Foe Chapter 3 Coal and Petroleum Chapter 4 Combustion and Flame Chapter 5 Conservation of Plants and Animals Chapter 6 Reproduction in Animals Chapter 7 Reaching the Age of Adolescence Chapter 8 Force and Pressure Chapter 9 Friction Chapter 10 Sound Chapter 11 Chemical […]
Question Answer Sanskrit New Book 2025-26 Question Answer Class 8 Sanskrit Deepakam Question Answer Sanskrit Old Book Question Answer Class 8 Sanskrit Ruchira
Chapter 1 – विज्ञान का निरंतर बढ़ता संसार Chapter 2 – पदार्थों का अन्वेषण – अम्लीय, क्षारीय एवं उदासीन Chapter 3 – विद्युत – परिपथ एवं उनके घटक Chapter 4 – धातुओं और अधातुओं का संसार Chapter 5 – हमारे आस-पास के परिवर्तन – भौतिक एवं रासायनिक Chapter 6 – किशोरावस्था – वृद्धि एवं परिवर्तन […]
Solutions For All Chapters – संस्कृत Class 8 वर्णोच्चारण-शिक्षा १ (अक्षरों का उच्चारण-अभ्यास १) अभ्यासात् जायते सिद्धिः १. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन द्विपदेन वा उत्तरत – (नीचे दिए गए प्रश्नों के उत्तर एक शब्द या दो शब्दों में दीजिए।) (क) उरसि किं तन्त्रं भवति? (छाती में कौन-सी प्रणाली होती है?) उत्तर – वायुबलतन्त्रम्। (वायु-बल प्रणाली।) (ख) […]