दीपकम् Class 6 Chapter 4 हिंदी में अनुवाद Deepakam Sanskrit NCERT
अहं प्रातः उत्तिष्ठामि नमो नमः। मम नाम सन्दीपः। अहं मम दिनचर्या वदामि। नमस्ते। मेरा नाम सन्दीप है। मैं अपनी दिनचर्या बताता हूँ। नमो नमः। मम नाम खुशूः। अहमपि मम दिनचर्या वदामि। नमस्ते। मेरा नाम खुशू है। मैं भी अपनी दिनचर्या बताती हूँ। अहं प्रतिदिनं प्रातः पञ्चवादने (५:००) उत्तिष्ठामि। मैं रोज़ सुबह पाँच (5:00)बजे उठता हूँ। […]