दीपकम् Class 7 Chapter 5 Notes Deepakam Sanskrit NCERT
Notes For All Chapters – संस्कृत Class 7 सेवा हि परमो धर्म: 1. परिचयः (परिचय) संस्कृतम्: सैव हि परमो धर्मः यद् विद्या, धनं, पदं च। किन्तु मानवीयाः गुणाः यथा सत्यं, करुणा, उदारता, सेवा, परोपकारः, अक्रोधः च आवश्यकाः। सिद्धार्थस्य जीवने विद्या, धनं, पदं च आसीत्, किन्तु मानवीयगुणैः एव सः महात्मा बुद्धः जातः। हिन्दी: सर्वोच्च धर्म वही […]