दीपकम् Class 8 Chapter 8 Question Answers Deepakam Sanskrit NCERT
पश्यत कोणमैशान्यं भारतस्य मनोहरम् अभ्यासात् जायते सिद्धिः १. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत- (क) अस्माकं देशे कति राज्यानि सन्ति? (हमारे देश में कितने राज्य हैं?) 👉 उत्तरम् – अष्टाविंशतिः (अट्ठाईस) (ख) प्राचीनेतिहासे का स्वाधीनाः आसन्? (प्राचीन इतिहास में कौन स्वतंत्र थीं?) 👉 उत्तरम् – सप्तभगिन्यः (सात बहनें (पूर्वोत्तर राज्य)) (ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? […]