संस्कृत सुरभिः Solution Chapter 2 कर्त्तृक्रिर्त्तृयासम्बन्धः Class 6 MP Board
प्रश्न 1. उचितं मेलनं कुरुत (उचित मेल करो) उत्तर: (क) → 5 (ख) → 3 (ग) → 1 (घ) → 2 (ङ) → 4 प्रश्न 2. उचितं क्रियापदं चित्वा रिक्तस्थानानि पूरयत (उचित क्रिया पद चुनकर खाली स्थानों को पूरा करो) (गच्छति, खादतः, पठन्ति, पततः, भ्रमन्ति) (क) छात्राः ……….। (ख) चक्राणि ………… (ग) यानं …………। (घ) […]