प्रश्न 1.
 एकपदेन उत्तरं लिखत (एक शब्द में उत्तर लिखो)
(क) कः देशरक्षां करोति?
 (ख) केभ्यः जयघोषः निःसरित?
 (ग) मध्यप्रदेशस्य मध्यभागे का नदी प्रवहति?
 (घ) दशरथस्य कति पुत्राः आसन्?
 (ङ) जम्बूवृक्षः कुत्र आसीत्?
उत्तर:
(क) सैनिकः
 (ख) भक्तजनमुखेभ्य
 (ग) नर्मदा नदी
 (घ) चत्वारः
 (ङ) नद्याः तीरे।
प्रश्न 2.
 एकवाक्येन उत्तरं लिखत (एक वाक्य में उत्तर लिखो)
(क) परोपकाराय के फलानि यच्छन्ति? (परोपकार के लिए कौन फल देते हैं?)
उत्तर:
परोपकाराय वृक्षाः फलानि यच्छन्ति। (परोपकार के लिए वृक्ष फल देते हैं।)
(ख) चन्द्रः कासां भूषणम् अस्ति? (चन्द्रमा किनका आभूषण है?)
उत्तर:
चन्द्रः ताराणां भूषणम् अस्ति। (चन्द्रमा तारों का आभूषण है।)
(ग) मध्यप्रदेशः कुत्र विराजते? (मध्यप्रदेश कहाँ विराजमान हैं?)
उत्तर:
मध्यप्रदेश: भारतदेशस्य मध्यभागे विराजते। (मध्यप्रदेश भारत देश के मध्य भाग में विराजमान है।)
(घ) आदिकविः कः अस्ति? (आदिकवि कौन हैं?)
उत्तर:
आदिकवि वाल्मीकिः अस्ति। (आदिकवि वाल्मीकि हैं।)
(ङ) कः उच्चैः गर्जति? (कौन ऊँचे स्वर में गरजता है?)
उत्तर:
सिंहः उच्चैः गर्जति। (शेर ऊँचे स्वर में गरजता है।)
प्रश्न 3.
 रिक्तस्थानं पूरयत (रिक्त स्थान की पूर्ति करो)
(क) शास्त्रं ………… अस्ति। (पण्डिताः/पण्डिताय)
 (ख) श्रीरामः …………पुत्रः। (दशरथस्य/दशरथेन)
 (ग) भोपालनगरं मध्यप्रदेशस्य ………… अस्ति। (राजधानी/राजधानीम्)
 (घ) सीतायाः विवाहः ……….. सह अभवत्। (रामस्य/रामेण)
 (ङ) मयूरः अस्माकं ………… पक्षी अस्ति। (राष्ट्रियः/राष्ट्रीयम्)
 (च) सिंह उच्चैः …………। (गर्जति/गर्जेत)
उत्तर:
(क) पण्डिताय
 (ख) दशरथस्य
 (ग) राजधानी
 (घ) रामेण
 (ङ) राष्ट्रियः
 (च) गर्जति।
प्रश्न 4.
 समीचीनं चिनुत (आम्/न) (उपयुक्त का चुनाव करो हाँ/न)
(क) अस्माभिः जलसंरक्षणं, वायुसंरक्षणं, भूसंरक्षणम् च अवश्यं करणीयम्।
 (ख) स्वास्थ्यं ज्ञानाय परिश्रमाय न भवति।
 (ग) प्राचीनकालात् आरभ्य उज्जयिनीक्षेत्रं संस्कृतविद्या केन्द्रमस्ति।
 (घ) विद्या सर्वस्य भूषणं नास्ति।
 (ङ) संस्कृतभाषा वेदानाम् उपनिषदां शास्त्राणांच भाषा वर्तते।
 (च) नर्मदायाः दक्षितटे विन्ध्याचलः अस्ति।
 (छ) मध्यप्रदेशस्य मध्ये नर्मदा नदी अस्य मेखला इव प्रवहति।
 (ज) दशरथस्य आज्ञया रामः राज्यं त्यक्त्वा वनम् अगच्छत्।
 (झ) लक्ष्मणेन रामः युद्धे घातितः।
उत्तर:
(क) आम्
 (ख) न
 (ग) आम्
 (घ) न
 (ङ) आम्
 (च) न
 (छ) आम्
 (ज) आम्
 (झ) न
प्रश्न 5.
 अधोलिखितानि पदानि प्रयुज्यवाक्यानि लिखत(निम्नलिखित शब्दों का प्रयोग करके वाक्यों को लिखो)
उत्तर:
(क) सूर्यः लोकहिताय तपति।
 (ख) नद्यः परोपकाराय वहन्ति।
 (ग) मन्दिरात् घण्टानादः श्रूयते।
 (घ) यात्रिकाः उज्जयिनीम् आगच्छन्ति ।
प्रश्न 6.
 अक्षराणि प्रयुज्य पदचक्र पूरयत (अक्षरों का प्रयोग करके पदचक्र को पूरा करो)
ला, धु, भा, भा, स, षा
उत्तर:
(क) मधुरा भाषा
 (ख) भारतभूषा
 (ग) सरला भाषा।
प्रश्न 7.
 अधोलिखितानि वाक्यानि यथाक्रमं लिखत (नीचे लिखे वाक्यों को क्रमानुसार लिखो)
(क) वने राक्षसराजः रावणः सीतां कपटेन अहरत्।
 (ख) रामः सीता लक्ष्मणः च अयोध्याम् प्रत्यगच्छन्।
 (ग) वानराः सागरे सेतुनिर्माणम् अकुर्वन।
 (घ) रामेण रावणः युद्धे घातितः।
 (ङ) विश्वामित्रः रामलक्ष्मणौ स्वाश्रमम् अनयत्।
उत्तर:
(1) ङ
 (2) क
 (3) ग
 (4) घ
 (5) ख
प्रश्न 8.
 योजयत (जोड़ो)
उत्तर:
(क) → 3
 (ख) → 1
 (ग) → 4
 (घ) → 2
प्रश्न 9.
 रेखांकितपदानि लङ्लकारे परिवर्तयत (रेखांकित शब्दों को लङ् लकार में बदलो)-
एकः पिपासितः काकः अस्ति। सः जलं पातुम् इच्छति। ग्रीष्मकालः अस्ति, सः बहुत्र विहरति, पश्यति, किन्तु जलं न मिलति। काकः एकंघटं पश्यति, समीपं गच्छति। तस्मिन् घटे किञ्चित जलम् अस्ति। परितः पश्यति। जलं पातुंन पारयति। घटस्य पार्वे शिलाखण्डान् पश्यति। तान् घटे पातयति। जलम् उपर्युपरि आगच्छति। काकः जलम् पिबति। प्रसन्नः भवति। तत: गच्छति।
उत्तर:
एकः पिपासितः काकः आसीत्। सः जलं पातुं इच्छति। ग्रीष्मकालः अस्ति, स: बहुत्र विहरति, पश्यति, किन्तु जलं न अमिलत्। एकत्र एकं घटं अपश्यत्, समीपं अगच्छत्। तस्मिन् घटे किञ्चित जलम् आसीत्। परितः पश्यति। जलं पातुं न पारयति। घटस्य पार्वे शिलाखण्डान् पश्यति। तान् घटे अपातयत्। जलम् उपर्युपरि आगच्छत्। काकः जलम् अपिबत्। प्रसन्नः भवति। ततः अगच्छत्।
प्रश्न 10.
 योगशब्दं चित्वा उचितस्थाने लिखत (उचित शब्द चुनकर उचित स्थान पर लिखें)
काकः, पिकः, गजः, व्याघ्रः, धेनुः, शशकः, मयूरः, सिंहः, अजाः, मार्जारः, सर्पः, अश्वः, हरिणः, भल्लूकः, वानरः, श्वानः, महिषी, चटका।
प्रश्न 11.
 विभक्त्यनुसारं वाक्यानि लिखत (विभक्ति के अनुसार वाक्यों को लिखो)
उत्तर:
गीतायाः पितुः नाम सुरेशः। (षष्ठी विभक्ति)
 भो गीते! अत्र आगच्छतु। (सम्बोधन)
 माता गीतायै मोदकं ददाति। (चतुर्थी)
 गीतां आह्वयतु। (द्वितीया)
 गीतायाः पुस्तकं स्वीकरोतु। (पंचमी)
 गीतया सह गीता गच्छति। (तृतीया)
 गीता गच्छति। (प्रथमा)
 गीतायाम् सद्गुणः सन्ति। (सप्तमी)






Leave a Reply