प्रश्न 1.
 उचितं मेलयत (उचित मिलाओ):
उत्तर:
(क) → 4
 (ख) → 6
 (ग) → 8
 (घ) → 2
 (ङ) → 3
 (च) → 7
 (छ) → 5
 (ज) → 1
प्रश्न 3.
 पठित्वा वाक्यानि रचयत
 (पढ़कर वाक्यों की रचना करो)
उत्तर:
(1) सः अस्ति।
 (2) तौ स्तः।
 (3) ते सन्ति।
 (4) एषः नरः गच्छति।
 (5) कः गच्छति?
 (6) एषः कः अस्ति।
 (7) तौ नरौस्तः।
 (8) एतौ नरौ गच्छतः।
 (9) एतौ को स्तः?
 (10) नरौ गच्छतः।
 (11) ते गच्छन्ति।
 (12) के गच्छन्ति?
 (13) एते नराः सन्ति।
 (14) ते के सन्ति?
 (15) नराः गच्छन्ति।



Good solution book