Main Menu
  • School
    • Close
    • CBSE English Medium
    • CBSE Hindi Medium
    • UP Board
    • Bihar Board
    • Maharashtra Board
    • MP Board
    • Close
  • English
    • Close
    • English Grammar for School
    • Basic English Grammar
    • Basic English Speaking
    • English Vocabulary
    • English Idioms & Phrases
    • Personality Enhancement
    • Interview Skills
    • Close
  • Sarkari Exam Prep
    • Close
    • All Govt Exams Preparation
    • MCQs for Competitive Exams
    • Notes For Competitive Exams
    • NCERT Syllabus for Competitive Exam
    • Close
  • Study Abroad
    • Close
    • Study in Australia
    • Study in Canada
    • Study in UK
    • Study in Germany
    • Study in USA
    • Close
संस्कृत Class 7 MP Board || Menu
  • Solution Sanskrit 7 MP Board
  • Notes Sanskrit 7 MP Board
  • Book Sanskrit 7 MP Board
  • Previous Year Paper Sanskrit 7 MP Board
  • Sanskrit Class 7

संस्कृत सुरभिः Solution Chapter 15 मत्स्यत्रयकथा Class 7 MP Board

Advertisement

प्रश्न 1.
एक शब्द में उत्तर लिखो

(क) मत्स्याः कुत्र अवसन्? [मछलियाँ कहाँ रहती थीं?]

उत्तर:

जलाशये

(ख) धीवराः कदा जलाशयम् अगच्छन्? [धीवर कब जलाशय पर चले गये?]

उत्तर:

कदाचित्

(ग) प्रत्युत्पन्नमतिः कः इव अतिष्ठत्? [प्रत्युत्पन्नमति किसकी तरह हो गयी?]

उत्तर:

मृतः इव

(घ) तृतीयः मत्स्यः कुत्र पतितः? [तीसरी मछली कहाँ गिर पड़ी?]

उत्तर:

जाले

(ङ) अनागतविधाता कुत्र अगच्छत्? [अनागत विधाता कहाँ चली गई?]

उत्तर:

अन्यज्जलाशयम्।

प्रश्न 2.
एक वाक्य में उत्तर लिखो

(क) मत्स्यानां नामानि कानि? [मछलियों के नाम कौन-कौन से हैं?]

उत्तर:

मत्स्यानां नामानि-अनागतविधाता, प्रत्युत्पन्नमतिस्तथा, यद्भविष्यत्। [मछलियों के नाम-अनागतविधाता, प्रत्युत्पन्नमति और यद्भविष्यत् था।]

(ख) प्रत्युत्पन्नमतिः किमुक्त्वा निश्चिन्तः अभवत्? [प्रत्युत्पन्नमति क्या कहकर निश्चित हो गयी?]

उत्तर:

प्रत्युत्पन्नमतिः नाम मत्स्यः “समयानुगुणं कार्यं करोमि” इति उक्त्वा निश्चिन्तः अभवत्। [प्रत्युत्पन्नमति नामक मछली “समय के अनुसार कार्य करती हूँ” ऐसा कहकर निश्चिन्त हो गई।]

(ग) प्रभाते धीवराः किम् अकुर्वन्? [प्रात:काल में धीवरों ने क्या किया?]

उत्तर:

प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्। [प्रातःकाल धीवरों ने जलाशय पर जाकर जाल फैलाकर मछलियों को पकड़ लिया।]

(घ) अनागतविधाता किम् अवदत्? [अनागतविधाता ने क्या कहा?]

उत्तर:

अनागतविधाता अवदत् ‘श्वः प्रभाते ते धीवराः नूनमेव अत्र आगमिष्यन्ति, सर्वान् च मत्स्यान् जाले बद्धवा नेष्यन्ति’, एतच्चिन्तयित्वा अनागतविधाता अन्यज्जलाशयं अगच्छत्।

[अनागत विधाता ने कहा, “प्रातः काल धीवर अवश्य ही यहाँ आयेंगे और सभी मछलियों को जाल में बाँधकर ले जायेंगे।” ऐसा चिन्तन करके अनागत विधाता दूसरे जलाशय में चली गई।]

(ङ) प्रत्युत्पन्नमतिः स्वनामानुगुणं किम् अकरोत्? [प्रत्युत्पन्नमति ने अपने नाम के अनुसार क्या किया?]

उत्तर:

प्रत्युत्पन्नमतिः स्वनामानुगुणं मृतः इव अतिष्ठत्। [प्रत्युत्पन्नमति अपने नाम के अनुसार मरी हुई-सी हो गई।]

प्रश्न 3.
रेखांकित शब्द के आधार पर प्रश्न निर्माण करो

(क) मत्स्याः जलाशये अवसन्।
(ख) धीवराः जलाशयम् अवलोकितवन्तः।
(ग) मृतं प्रत्युत्पन्नमति धीवरः जालात् बहिः अकरोत्।
(घ) कस्मिंश्चित् जलाशये त्रयः मत्स्याः अवसन्।
(ङ) धीवराः मत्स्यान् जाले बध्वा नेष्यन्ति।

उत्तर:

(क) मत्स्याः कुत्र अवसन्
(ख) धीवराः किम अवलोकितवन्तः?
(ग) मृतं प्रत्युत्पन्नमतिम् धीवरः कुतः बहिः अकरोत्?
(घ) कस्मिंश्चित् जलाशये कतिः मत्स्याः अवसन्?
(ङ) धीवराः मत्स्यान् कस्मिन् बध्वा नेष्यन्ति?

प्रश्न 4.
पदच्छेद करो (शब्दों को अलग करो)

सन्धियुक्त पद :

(क) अन्यज्जलाशयं
(ख) एतज्ज्ञात्वा
(ग) निश्चिन्तः
(घ) भगवच्छक्त्या
(ङ) तच्चोक्तम्
(च) निश्चयः
(छ) सच्चरित्रः
(ज) सज्जनः
(झ) दुष्चरित्रः
(ज) तपश्चर्या।

उत्तर:

(क) अन्यत् + जलाशयं
(ख) एतत् + ज्ञात्वा
(ग) निः + चिन्तः
(घ) भगवत् + शक्त्या
(ङ) तत् + च + उक्तम
(च) निः + चयः
(छ) सत् + चरित्रः
(ज) सत् + जनः
(झ) दुः + चरित्रः
(ब) तपः + चर्या

प्रश्न 5.
लकार परिवर्तन करो-

उत्तर:

(क) वदति
(ख) गच्छति
(ग) अकथयत्
(घ) अगच्छत्
(ङ) भवति
(च) गृह्णाति
(छ) तिष्ठति
(ज) प्राविशत्
(झ) अपठत्
(ब) अपिबन्।

प्रश्न 6.
क्रम से वाक्यों को लिखकर कथा लिखो

(क) द्वितीयमत्स्यः प्रत्युत्पन्नमतिः “समयानुगुणं कार्य करोमि” इति निश्चिन्तः अभवत्।
(ख) तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च।
(ग) प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।
(घ) प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्।
(ङ) वेलाग्रामस्य जलाशये त्रयः मत्स्याः अवसन्।
(च) एकदा धीवराणां वार्तालापं श्रुत्वा जीवनरक्षणाय अनागतविधाता अन्यज्जलाशयम् अगच्छत्।
(छ) तृतीयमत्स्यः यद्भविष्यः अचिन्तयत् “जलशयान्तरेण किं प्रयोजनम्।”
(ज) प्रत्युत्पन्नमति: जले अकूर्दत् जलाशयान्तरे प्राविशच्च।

उत्तर:

(ङ) वेलाग्रामस्य जलाशये त्रयः मत्स्याः अवसन्।
(च) एकदा धीवराणां वार्तालापं श्रुत्वा जीवनरक्षणाय अनागतविधाता अन्यज्जलाशयम् अगच्छत्।
(क) द्वितीयमत्स्यः प्रत्युत्पन्नमतिः “समयानुगुणं कार्यं करोमि” इति निश्चिन्तः अभवत्।
(छ) तृतीयमत्स्यः यद्भविष्यः अचिन्तयत् “जलशयान्तरेण किं प्रयोजनम्।”
(ग) प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।
(घ) प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्।
(ज) प्रत्युत्पन्नमतिः जले अकूर्दत् जलाशयान्तरे प्राविशच्च।
(ख) तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च।

प्रश्न 7.
दिये गये अव्ययों से वाक्य का निर्माण करोश्वः, एव, इति, अत्र, बहिः, यदि-तर्हिः, नूनं, प्रातः, अपि।

उत्तर:

श्वः अहम् विद्यालयम् गमिष्यामि।
सः अस्मिन् एव ग्रामे वसति।
मोहनः इति नामकः छात्रः क्रीडाम् खेलति।
अत्र आगत्य कार्यम् कुरु।
ग्रामात् बहिः नदी बहति।
यदि सः आगमिष्यति तर्हि अहम् तस्य सहायताम् करिष्यामि।
सः नूनं नगरम् गमिष्यति।
प्रातः भ्रमणार्थम् अहम् गच्छामि।
अहम् तस्य अपि सहायताम् करिष्यामि।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Advertisement

MPBSE – Madhya Pradesh Board of Secondary Education

MP Board - MPBSE Sample Paper, Previous Year Papers, Objective Question, Solutions and Notes

सभी कक्षा के अध्याय के प्रश्न उत्तर in Hindi PDF Download

सभी Kaksha के Paath के Prashn Uttar, Objective Question, सैंपल पेपर, नोट्स और प्रश्न पत्र Download Free in PDF for Hindi Medium

क्लास की बुक (पुस्तक), MCQ, नोट्स, एनसीईआरटी समाधान इन हिंदी पीडीएफ – PDF FREE Download

सभी पाठ के एनसीईआरटी समाधान, सैंपल पेपर, नोट्स, प्रश्न पत्र के मुफ्त पीडीएफ डाउनलोड करे

Advertisement

Maharashtra Board Marathi & English Medium

Just Launched! Access Maharashtra Board Exam MCQs, Previous Year Papers, Textbooks, Solutions, Notes, Important Questions, and Summaries—available in both Marathi and English mediums—all in one place Maharashtra Board

Android APP

सरकारी Exam Preparation

Sarkari Exam Preparation Youtube

CBSE – दिल्ली, उत्तर प्रदेश, मध्य प्रदेश, बिहार, राजस्थान & हरियाणा Board हिंदी माध्यम

कक्षा 6 to 8 हिंदी माध्यम
कक्षा 9 & 10 हिंदी माध्यम
कक्षा 11 हिंदी माध्यम

State Board

यूपी बोर्ड 6,7 & 8
बिहार बोर्ड हिंदी माध्यम

CBSE Board

Mathematics Class 6
Science Class 6
Social Science Class 6
हिन्दी Class 6
सामाजिक विज्ञान कक्षा 6
विज्ञान कक्षा 6

Mathematics Class 7
Science Class 7
SST Class 7
सामाजिक विज्ञान कक्षा 7
हिन्दी Class 7

Mathematics Class 8
Science Class 8
Social Science Class 8
हिन्दी Class 8

Mathematics Class 9
Science Class 9
English Class 9

Mathematics Class 10
SST Class 10
English Class 10

Mathematics Class XI
Chemistry Class XI
Accountancy Class 11

Accountancy Class 12
Mathematics Class 12

Learn English
English Through हिन्दी
Job Interview Skills
English Grammar
हिंदी व्याकरण - Vyakaran
Microsoft Word
Microsoft PowerPoint
Adobe PhotoShop
Adobe Illustrator
Learn German
Learn French
IIT JEE
Privacy Policies, Terms and Conditions, About Us, Contact Us
Copyright © 2025 eVidyarthi and its licensors. All Rights Reserved.